SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३१० त्रिलोकसारे ११८५० १९ षड्भिर्गुणयित्व। १३५०००००००० एतस्मिंस्तत्र जीवाकृतौ योजिते उ१रे धनुःकृतिः स्यात् । अस्या मूलं गृहीत्वा १०८८५७७ स्वहारेण भक्ते ५७२९३१९ महाहिमवद्विरेधनुः स्यात् । हरिवर्षक्षेत्रे इधुं ३९॥ विष्कंभे १५००००० हीनयित्वा १५९०००० अस्मिंश्चतुर्गुणि तेषुणा परें । हते तु १९४१ ॥ जीवाकृतिः स्यात् । अस्या मूलं १२४ १९ १९ गृहीत्वा १४०४१३६ स्वहारेण भक्ते ७३९०११७ हरिवर्षक्षेत्रे जीवा स्यात् बाणकृतिं । षडिर्गुणयित्वा । तस्मिन् तत्र जीवाकृतौ ९६१ २५२. १९ .३२००४ ३६ १ स्वहारेण भक्ते ९४१५६१९ निषधगिरि योजिते २५४०२ धनुःकृतिः स्यात् । अस्या मूलं गृहीत्वा - १५६६३०८ स्वहारेण भक्ते ८४०१६१२ हरिवर्षक्षेत्रस्य धनुः स्यात् ॥ निषधगिरौ इषं । विष्कंभे १९४६ हीनयित्वा १२ अस्मिंश्चतुगुणितेषुणा । हते तु 12 जीवाकृतिः स्यात् । अस्या मूलं गृहीत्वा १७८८९६६ जीवा स्यात् । बाणकृतिंषभिर्गुणयित्वा २७६१ तत्र जीवा कुतौ योजिते ५६ धनुःकृतिः स्यात् । अस्या मूलं गृहीत्वा २३६२५८३ स्वहारेण भक्तेलब्धं १२४३४६ १२ निषधगिरौ धनुः स्यात् ॥ विदेहार्धे इषुं १५। विष्कंभे ११।५ हीनयित्वा १५ । अस्मिंश्चतुर्गुणितेषुणा हते तु ॥ जीवाकृतिः स्यात् । अस्या मूलं गृहीत्वा १२ स्वहारेण भक्ते १२ विदेहार्धजीवा स्यात् । चाणकृतं षड्र्गुिणयित्वा ५१५।९ तत्र जीवाकृतौ योजिते । धनुःकृतिः स्यात् । अस्या मूलं गृहीत्वा ३००४०९१६४ स्वहारेण भक्ते ल १५८११४ विदेहार्धधनुः स्यात् ॥ ७६८ ॥ ५०८१८ | ३६१ अथ दक्षिणभरताद्विक्षेत्रपर्वतानां जीवाधनुषो: प्रागानीतांकं गाथानवकेनाह;— दक्खिणभरहे जीवा अडचउसगणवय होंति बारकला। चापं छछक्कसगसयणवय सहस्सं च एककला ॥ ७६९ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy