SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः । २०४१३२ १९ १८९०००० २७४९५४ स्वहारेण भक्त लब्धः १४४७१ कृतौ योजिते ४१६६९९५ १२५० धनुः कृतिः स्यात् तन्मूलं गृहीत्वा १३२ स्वहारेण भक्ते १०७४३१५ विजयार्धनगस्य धनुः स्यात् । उत्तरभरते समच्छिन्नेषु ११० विष्कंभे १०००० १९००००० हीनयित्वा १८९० एतस्मिंश्चतुर्गुणितेषुणा हते सति ७५६०००००००० जीचाकृतिः स्यात् । अस्या मूलं उत्तरभरतजीवा स्यात् । बाण कृतिं १०००००००० षड्भिर्गुणयित्वा ६००००० एतस्मिं जीवाकृतौ योजिते सति ७६२०००००००० धनुः कृतिः स्यात् । अस्या मूलं २७६०४३ स्वहारेण भक्ते १४५२८११ उत्तरभरतस्य धनुः स्यात् । हिमवत्पर्वते इषं ३१ विष्कंभे हीनयित्वा १८७०००० एतस्मिंश्चतुर्गुणितेषुणा १९ 90000 १९ ३६१ १९ ४००० .११ ५१२४०००००००० ३६१ १९००००० १९ हते सति १२०००० १९ ४७३७० ३०५ २.२ ०००००००० ३६१ ५४०००००००० १९ । ७१५८२२ जीवाकृतिः । अस्या मूलं गृहीत्वा ३६१ भक्ते लब्धं ३४९३२ । हिमवतो जीवा स्यात् । बाणकृतिं ९०००००००० षड्भिर्गुणयित्वा ५४०० ३६१ तत्र जीवाकृतौ युक्ते २२९८०००००००० धनुःकृतिः स्यात् । तस्या मुलं गृहीत्वा स्वहारेण भक्ते २५२३०९ हिमवद्विरेर्धनुः स्यात् । हैमवतक्षेत्रे इर्षं विष्कंभे १९००००० अपनीय १८३००० तस्मिंश्चतुर्गुणितेषुणा २८०००० हते जीव कृतिः स्यात् । अस्या मूलं गृहीत्वा ११९ स्वहारेण भक्के ६७६७४ १६ हैमवतक्षेत्रस्य जीवा स्यात् । बाणकृतिं ४९०००००० षभिर्गुणयित्वा २९४००००००० एतस्मिंस्तत्र जीवाकृतौ युते ५४१८०००००००० धनुः कृतिः स्यात् । अस्या मूलं गृहीत्वा ७७६००० स्वहारेण भक्ते ३८७४०१९ हिमवतक्षेत्रस्य धनुः स्यात् । महाहिमवद्विरेरिषुं १५९९० विष्कंभे १९००००० हीनयित्वा १७५५०००० तस्मिंश्चतुर्गुणितेषुणा ६००० हते तु १०५०००००००००० जीवा. कृतिः स्यात् । अस्या मूलं गृहीत्वा ५३९३११९ महाहिमवतो जीवा स्यात् ३६१ १०२४६९५ स्वहारेण भक्ते । बाणकृतिं १९ स्वहारेण ७०००० १९ २२५०००००००० ३६१
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy