SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ नर तिर्यग्लोकाधिकारः । ३०३ मेरु । एतावच्छलाकानां १९० एतावति क्षेत्रे १००००० एतावच्छलाकानां ६४ किमिति संपात्यापवर्तिते ६०००० विदेहवर्षव्यासः स्यात् । अत्र मेरुगिरिभूमिव्यासं १०००० समच्छेदेना १९५००० पनीय ४५०००० दलिते २२५००० कुरुविष्कंभः स्यात् । स चैव कुरुक्षेत्रस्य बाणः स्यात् । तत्व जीवाकृतिं धनुःकृतिं चानयति ।। ७५९ ॥ इसुहीणं विक्खंभं चउगुणिदिसुणा हदे दु जीवकदी । बाणकदिं छहिं गुणिदे तत्थ जुदे धणुकदी होदि ७६० इषुहीनं विष्कंभं चतुर्गुणितेषुणा हते तु जीवाकृतिः । बाणकृतिं षड्भिः गुणिते तत्र युते धनुःकृतिः भवति ॥ ७६० ॥ इसु । अग्रे वक्ष्यमाणकुरुवृत्तविष्कंभे १२१६५४९० इषुं २२५००० नवभिः समानछेदं कृत्वा २०२५००० हीनं कृत्वा १०१४०४ चतुर्गुणि. तेषुस्थ १००००० पंचशून्यानि हीनराश्यग्रे १०१०७४९० स्थापयित्वा तद्राशिस्थहारं १७१ चतुर्गुणितेषुस्थनवांकेन १७१ १७१ १०१४०४९०००००० १७१ समं नवभिरपवर्त्य १९ तदिषुस्थहारेण १९ अपवर्तितहारे १९ गुणिते ३६१ कुरुक्षेत्रे जीवायाः कृतिः स्यात् ००००० तन्मूल गृहीत्वा १००७० ० ० स्वहारेण भक्ते कुरुक्षेत्रे जीवा स्यात् ५३००० बाण ५०६२५०००००० १०० कृतिं षडूभि ६र्गुणयित्वा ३ ० ३७५००० ० ० ० ० २२५००० १९ ६३० १०१४०४९०००००० ३६१ । एतस्मिन् राशौ तत्र जीवाकृतौ सत १३ १७७६६० ० ० ० ० ० धनुःकृतिः स्यात् । तां मूलं गृहीत्वा ११४७९५४ स्वहारेण भक्ते ६०४१८१२ कुरुक्षेत्रस्य चापं स्यात् । प्रागानीतबाणकृतिं ५०६२५००० ० ० ० मूलं गृहीत्वा हारेण भक्ते ११८४२१९ कुरुक्षेत्रस्य बाणं स्यात् ॥ ७६० ॥ अनंतरं कुर्वादीनां वृत्तविष्कंभानयनमाह;इसुवग्गं चउगुणिदं जीवावग्गम्हि पक्खिवित्ताणं । चउगुणिदिसुणा भजिदे णियमा वहस्स विक्खंभो ७६१ १०१४०४९०००००० ३६१ २२५००० १९ -
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy