SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ३०० त्रिलोकसारे गिरि । ज्ञातव्येष्टमंदरायन्यतमव्यासं परित्यज्य इतरेषां गिरिप्रभृतीनां वक्ष्यमाणव्यासं भद्र २२००० देश २२१२ क्षार ५०० विभंग १२५ देवारण्य २९२२ स्वकीयस्वकीयगुणकारेण २/१६/८/६/२ गुणयित्वा ४४००० ३५४०६ ४००० ७५० ५८४४ इदं सर्व मेलयित्वा ९०००० एतज्जंबूदीपव्यासे १००००० अपनीय शेषे १०००० इष्टगुणकारेणापहृते सति ज्ञातव्येष्टव्यास आयाति १०००० ।। ७५२ ॥ एवमानीतव्यासप्रमाण सिद्धांकमुच्चारयति ; ― दसबाबीससहस्सा बारसबावीस सत्तअट्ठकला । कमसो पणसय पणघण बावीसुगुतीसमंककमो ॥ ७५३ ॥ दशद्वाविंशसहस्राणि द्वादशद्वाविंशतिः सप्ताष्टकला | क्रमशः पंचशतानि पंचघन: द्वात्रिंशैकोनत्रिंशदंकक्रमः ॥ ७५३ ॥ दस । दशसहस्राणि १०००० द्वाविंशतिसहस्राणि २२००० द्वादशो. तरद्वाविंशतिसप्ताष्टकला २२१२४ क्रमशः पंचशतानि ५०० पंचघन: १२५ द्वाविंशत्युत्तर एकोनत्रिंशत् २९२२ इति मंदरादिव्यासांक क्रमो ज्ञातव्यः ॥ ७५३ ॥ इदानीं धातकीखंडपुष्करार्धस्थितमेरूणां तद्भशालवनद्वयस्य च व्यासं निरूपयति ; चडणउदिसयं णवसत्तड सत्तिगिलक्खमट्ठपणसत्तं । पण्णरसं बेलक्खा खुल्ले तं भद्दसालदुगे || ७५४ ॥ चतुर्नवतिशतानि नवसप्ताष्टसप्तैकलक्षमष्टपंच सप्त । पंचदशे द्वे लक्षे क्षुल्लके ते भद्रशालद्वये || ७५४ ।। चउ । चतुर्नवतिशतानि ९४०० नवसप्ताष्टसप्तांको त्तरै कलक्षं १०७८७९ अष्टपंच सप्तपंचदशांकोत्तरे द्वे लक्षे २१५७५८ यथासंख्यं
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy