SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ नर तिर्यग्लोकाधिकारः । वक्षारशतानामुदयः कुलागरिपार्श्वे चतुःशतं वृद्धया । नदीमेरोश्च पार्श्वे पंचशतानि तत्र जिनगेहाः ॥ ७४९ ॥ २९७ वक्खार । शतवचारपर्वतानामुदयः कुलगिरिपार्श्वे चतुःशत ४०० योजनानि, ततः परमनुक्रमेण वृद्ध्या विदेहगतानां नदीपार्श्वे गजदंतानां मेरुपार्श्व पंचशत ५०० योजनान्युत्सेधः तत्र पंचशतयोजनोत्सेधस्थकूटे जिनगेहाः संति ॥ ७४५ ॥ अथ नवादिकूटानामुत्सेधानयने करणसूत्रमाह; -- गिरितुरियं पढमंतिमकूडुदओ उभयसेसमवहरिदं । वेगपदेण चयो सो इट्ठगुणो मुहजुदो इटुं ॥ ७४६ ॥ गिरितुरीयं प्रथमांतिमकूटोदयः उभयशेष उपहृतं । व्येकपदेन चयः स इष्टगुणः मुखयुतः इष्टः ॥ ७४६ ॥ गिरि । वक्षारगिरीणामुत्सेधः ४००/५०० चतुर्थीश एव तदुपरिमप्रथर्मातिमकूटोदयः १०० । १२५ एतदुभयं विशेषयित्वा २५ प्रथमस्य हानि-वृद्धयोरभावात् विगतैकपदेन ८|६| ३ अपहृते सति ३ मा है । ४ मा हे ८ हानिचयो भवति । स एव रूपोनेष्टगच्छ गुणितः ३ | | | है | है | है | १२| ३ | १५ | है | १८ ||२१|| २५ मुख १०० युतश्चेत् १०३ है । ४ । १०९। । ११२। ३ । । ११८। । १२१ । ४ । १२५ द्वितीयादी - ष्टकूटस्योत्सेधो ज्ञातव्यः । एवं सप्तकूटचतुः कूट। नामानेतव्यम् ॥ ७४६ ॥ इदानीं भरतादिक्षेत्राश्रयेण परिवारनदीप्रमाणं गाथाचतुष्केणाह; -- भरहइरावदसरिदा विदेहजुगले च चोद्दस सहस्सा । इपरिवारा तत्तो हुगुणा हरिरम्मगखिदित्ति ॥ ७४७ ॥ . भरतैरावतसरितः विदेहयुगले च चतुर्दशसहस्राणि । नदीपरिवाराः ततः द्विगुणा हरिरम्यकक्षेत्रांतं ॥ ७४७ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy