SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २९० त्रिलोकसारे सिद्धं नीलं पुत्रविदेहं सीदा य कित्ति णरकंता । अवरविदेहं रम्मगमपदंसणमंतिमं णीले ॥ ७२६ ॥ सिद्धं नीलं पूर्वविदेहं सीता च कीर्तिः नरकांता । अपरविदेहं रम्यकं अपदर्शनं अंतिमं नीले || ७२६ ॥ सिद्धं । छायामात्रमेवार्थः ॥ ७२६ ॥ सिद्धं रुम्मी रम्मग णारी बुद्धी य रुप्पकूलक्खा । हेरणं कूडमदो मणिकंचणमट्टमं होदि ॥ ७२७ ॥ सिद्धं रुक्मी रम्यकं नारी बुद्धिश्च रूप्यकूलाख्या । हैरण्यं कूटमतो मणिकांचनमष्टमं भवति ।। ७१७ || सिद्धं । छायामात्रमेवार्थः ॥ ७२७ ॥ सिद्धं सिहरि य हेरणं रसदेवी तदो य रत्तक्खा । लच्छी सुवण्ण रत्तवदी गंधवदीय कूडमदो ॥ ७२८ ॥ सिद्धं शिखरी च हैरण्यं रसदेवी ततश्च रक्ताख्या | लक्ष्मीः सुवर्ण रक्तवती गंधवती कूटमतः ॥ ७२८ ॥ सिद्धं । छायामात्रमेवार्थः ॥ ७२८ ॥ एरावदमणिकंचणकूडं सिहरिम्हि सव्वसेलाणं । मूले सिहरेवि हवे दहेवि वणसंडमेदस्स || ७२९ ॥ ऐरावतमणिकांचनकूटं शिखरे सर्वशैलानाम् । मूले शिखरेपि भवेत् ह्रदेपि वनखंडमेतस्य ॥ ७२९ ॥ परावद | ऐरावतं मणिकांचनकूटं ११ शिखरे पर्वते सर्वेषां शैलानां मूले शिखरेपि ह्रदेपि वनखंडं भवेत् । एतस्य वनषंढस्य ॥ ७२९ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy