SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। २८१ यार्धे प्रचाशत् ५५ नयमोभयश्रेण्यो नयाः ॥ ६९६ पंचपंचाशत् पंचपंचाशत् विदेहविजयार्धप्रथमभूमौ । नगराणि पंचाशत् पष्ठिः जंबूभयांतविजयार्धे ॥ ६९५ ॥ पण । विदेहविजयार्धप्रथमोभयश्रेण्योर्यथासंख्यं पंचाधिकपंचाशत् ५५ पंचाधिकपंचाशत् ५५ नगराणि संति । जंबूद्वीपोभयांतभरतैरावतस्थविजयार्धे प्रथमोभयश्रेणौ च पंचाशत् ५० षष्ठि ६० नगराणि संति ॥ ६९५ ।। सेलायामे दक्खिणसेढीए पण्णमुत्तरे सट्ठी। तण्णामा पुवादी किंणामिद किंणरंगीदं ॥ ६९६ ॥ शैलायामे दक्षिणश्रेण्यां पंचाशदुत्तरस्यां षष्ठिः । तन्नामानि पूर्वादितः किंनामितं किन्नरगीतं ॥ ६९६ ॥ सेला । भरतैरावतविजयार्धशैलायामे दक्षिणश्रेण्यां पंचाश ५० नगराणि, उत्तरश्रेणौ तु षष्ठि ६० नगराणि । तेषां नगराणां नामानि पूर्वदिशः आरभ्य कथ्यंते-किनामितं किन्नरगीतं ॥ ६९६ ॥ णरगीदं बहुकेदू पुंडरियं सीहसेदगरुडधजं । सिरिपहधरलोहग्गलमरिंजयं वज्जअग्गलड्डपुरं ॥६९७॥ नरगीतः बहुकेतुः पुंडरीकं सिंहश्वेतगरुडध्वजं । श्रीप्रभधरं लोहार्गलमरिंजयं वज्रार्गलाढ्यपुरं ॥ ६९७ ।। णरणीदं । नरगीतः बहुकेतुः पुंडरीकं सिंहध्वजं श्वेतध्वजं गरुडध्वज श्रीप्रभं श्रीधरं लोहार्गलमरिंजयं वज्रार्गलं वज्राढ्यंपुरं ॥ ६९७ ॥ होइ विमोइ पुरंजय सयडचदुव्वहुमुही य अरजक्खा । विरजक्खा रहणूपुर मेहलअग्गपुर खेमचरी ॥ ६९८॥ भवति विमोचि पुरंजयं शकटचतुर्बहुमुखी च अरजस्का । विरजस्का रथनपुर मेखलाग्रपुरं क्षेमचरी ॥ ६९८ ।।
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy