SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः । २७३ पुव्व । पूर्वापरविदेहांते सीतासीतोदयो तिटेषु देवारण्यानि चत्वारि संति । यथा पूर्वापर भद्रशालवेदिका निषधनीलौ स्पृष्ट्वा तिष्ठति तथा लवगोदधिपार्श्वे देवारण्यवेदिकापि ॥ ६७२ ॥ सांप्रतं तदुरण्यवृक्षादिकमाह;-- जंबीरजंबुकेली कं किल्लीमल्लिवल्लिपहुदीहिं । बहुदेवसरोवावीपासादगिहिं जुत्ताणि ॥ ६७३ ॥ जंबीर जंबूकदलीकंकेल्लिमल्लिवल्लिप्रभृतिभिः । बहुदेवसरोवापीप्रासादगृहैः युक्तानि ॥ ६७३ ॥ जंबीर । तान्यरण्यानि जंबीरजंबूकदलीकं केल्ली मल्लिवल्लिप्रभृतिवृक्षैः बहुभिर्देवसरोभिर्वापीभिः प्रासादगृहैश्व युक्तानि ॥ ६७३ ॥ अथ विदेहदेशानां ग्रामादिलक्षणं गाथात्रयेणाह; - देसे पुह पुह गामा छण्णउदीकोडि णयरखेडा य । सव्वड मडंव पट्टण दोणा संवाह दुग्गडवी ॥ ६७४ ॥ देशे पृथक् पृथक् ग्रामाः षण्णवतिकोट्यः नगरखेटाः च । सर्वडा मडवाः पट्टनानि द्रोणाः संवाहा दुर्गाटव्यः ॥ ६७४ ॥ देसे | विदेहस्थेषु द्वात्रिंशद्देशेषु पृथक् पृथक् ग्रामाः षण्णवतिकोटयः ९६०००००० नगराणि खेटाः सर्वडाः मडवाः पत्तनानि द्रोणाः संबाहाःदुर्गाटव्य: ॥ ६७४ ॥ छव्वीसमदो सोलं चउवीसचउक्कमव अडदालं । णवणउदीचोद्दस अडवीसं कमसो सहस्सगुणा ॥ ६७५ ॥ पड़िशमतः षोडशः चतुर्विंशं चतुष्कमेव अष्टचत्वारिंशत् । नवनवतिः चतुर्दश अष्टाविंशं क्रमशः सहस्रगुणानि ॥ ६७५ ॥ ૬૮
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy