SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २७० त्रिलोकसारे अथ गजदंतपर्वतानां नामादिकं गाथाद्वयेनाहः - मल्लव महसोमणसो विज्जुप्पह गंधमादणिभदंता । ईसाणादो वेलुरियरुप्पतवणीयहेममया ॥ ६६३ ॥ माल्यवान् महासौमनसः विद्युत्प्रभः गंधमादन इमदंताः । ईशानतः वैडूर्यरूप्यतपनीय हेममयाः ।। ६६३ ॥ मल्लव | माल्यवान् महासमिनसो विद्युत्प्रभो गंधमादन इती भदंता वैडूर्यरूप्यतपनीय हेममया : मेरोरीशानदिशः आरभ्य तिष्ठति ॥ ६६३ ॥ णीलणिस सुरद्दि पुट्ठा मल्लवगुहादु सीता सा । विज्जुप्पहगिरिगृहदो सीतोदाणिस्सरितु गया ॥ ६६४ ॥ नीलनिषधौ सुराद्रिं स्पृष्टाः माल्यवद्गुहायाः सीता सा । विद्युत्प्रभगिरिगुहातः सीतोदा निसृत्य गता ।। ६६४ ॥ णील । ते च नीलनिषधौ सुराद्रिं च स्पृष्टाः । तत्र माल्यवतो गुहायाः निमृत्य सा सीता गता विद्युत्प्रभगिरिगुहायाश्च निर्गत्य सीतोदा गता ॥ ६६४ ॥ इदानीं विदेहदेशानां विभागं निवेदयति ;उभयंतगवणवेदियमज्झगवेभंगणदितियाणं च । मझगवक्खारचऊ पुव्ववरविदेहविजयद्धा ॥ ६६५ ॥ उभयांतगवनवेदिकामध्यगविभंगनदीत्रयाणां च । - मध्यगवक्षारचतुर्भिः पूर्वापरविदेहविजयार्धाः ॥ ६६५ ॥ उभयंत । उभयप्रांतगत वनवेदिका मध्यगतविभंगनदी त्रयाणां मध्यस्थितवक्षारपर्वतैश्चतुर्भिः पूर्वापरविदेहदेशाः अर्धीकृताः ॥ ६६५ ॥ अथ वक्षाराणां विभंगनदीनां च नामादिकं गाथाषट्रेनाह; - तण्णामासीदुत्तरतीरादो पढमदो पदक्खिणदो । चेत्तादिकूड पउमादिम कूडा णलिण एगसेलगगो ६६६
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy