SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। २६९ दहदो। ह्रदेभ्यः अग्रे सहस्रद्विकनवतिद्वियोजनानि २०९२ योजनैकोनविंशतिभागद्विकलाधिकानि च र नदीद्वारयुता दक्षिणोत्तरभद्रशालस्य वेदी तिष्ठति । प्राक्तनांकवासना । दक्षिणो २५० त्तरभद्रशाल २५०.. सहितमंदर १०००० व्यासं १०५०० विदेहव्यासे ३३६८४ कर स्फेट. यित्वा २३१८४१ र अर्धीकृत्य ११५९२३३ । एतस्मिन् चित्रगिरिकुलगिर्योरंतरं १००० चित्रनगव्यासं १००० चित्रनगह्रदांतरं ५०० पंचह्रदा यामं ५००० तेषामंतरं च २००० एतत्सर्वमेकीकृत्य ९५०० अपनीते चरमह्रदभद्रशालवेदिकयोरंतर २०९२६ मायाति ॥ ६६० ॥ अथ दिग्गजपर्वतानां स्वरूपं गाथाद्वयेनाह;कुरुभद्दसालमज्झे महाणदीणं च दोसु पासेसु । दो दो दिसागइंदा सयतत्तियतद्दलुदयतिया ॥ ६६१ ॥ कुरुभद्रशालमध्ये महानद्योश्च द्वयोः पार्श्वयोः । द्वौ द्वौ दिशागजेंद्रौ शततावत्तद्दलमुदयत्रयाणि ॥ ६६१ ।। कुरु । कुरुक्षेत्रभद्रशालयोः पूर्वीपरभद्रशालयोश्च मध्ये महानयोरुभयपार्श्वयोर्दो द्वौ दिग्गजेंद्रपर्वतौ तिष्ठतः तेषामष्टदिग्गजपर्वतानामुदयभमुख व्यासा यथासंख्यं शत १०० शत १०० पंचाश ५० द्योजनानि. स्युः ॥ ६६१ ॥ तण्णामा पुवादी पउमुत्तरणीलसात्थियंजणया। कुमुदपलासवतंसयरोचणमिह दिग्गजिंदसुरा ॥६६२॥ · तन्नामानि पूर्वादेः पद्मोत्तरनीलस्वस्तिकांजनकाः । कुमुदपलाशावतंसरोचनमिहदिग्गजेंद्रसुराः ॥ ६६२॥ तण्णामा।पूर्वादिदिशः आरभ्य पद्मोत्तरनीलस्वस्तिकांजनकुमुदपलाशावतंसरोचनमिति तेषां नामानि । इह दिग्गजेंद्रसुरास्तिष्ठति ॥ ६६२ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy