SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः । जमगो मेघो वट्टा पंचसयंतरठिया तदुद्यधरा । वढ्णं सहस्समद्धं गिरिणामसुरा वसंति गिरिकूडे ६५५. यमकः मेघः वृत्ताः पंचशतांतरस्थिताः तदुदयधरा । वदनं सहस्रमधैं गिरिनामसुरा वसंति गिरिकूटे ॥ ६५५ ॥ २६७ " जमगो । यमको मेघश्व तथा ते चत्वारो वृत्ताः । तत्र चित्रविचित्रयोर्यमकमेघयोश्वांतरं पंचशतयोजनानि तेषां चतुर्णामुदयभूमुखव्यासा यथासंख्यं सहस्रं १००० सहस्रं १००० तदधै ५०० योजनानि । तेषु गिरिकूटेषु तद्द्विरिनामसुरा वसंति ॥ ६५५ ॥ अथ मेरो: पूर्वापरदक्षिणोत्तरदिक्ष स्थितानां व्हदानां प्रमाणमेकैकस्य हदस्य तीरद्वयास्थितानां कांचनशैलानां संख्यां च तदुत्सेधेन सह गाथा - चतुष्टयेनाह ; गमिय तदो पंचसयं पंचसरा पंचसयमिदंतरिया | कुरुभद्दसालमज्झे अणुणदिदीहा हु पउमदहसंरिसा६५६ गत्वा तत पंचशतं पंच सरांसि पंचशतमितांतरिताः । कुरुभद्रशालमध्ये अनुनदिदीर्घाणि हि पद्म हदसदृशानि ॥ ६५६ ॥ गमिय । यमकगिरिभ्यां पंचशतयोजनानि ५०० गत्वा कुरुक्षेत्रयोः पूर्वापरमद्रसालयोश्व मध्ये पंचशतयोजनांतराणि पंच पंच सरांसि । अनुनदिस्वयोग्यदीर्घाणि आयामकमलादिना पद्म हदसदृशानि संति ॥ ६५६ ॥ णीलुत्तरकुरुचंदा एरावदमल्लवंतणिसहा य । देवकुरुसुरसुलसाविज्जू सीददुगदहणामा ॥ ६५७ ॥ नीलोत्तरकुरुचंद्रा ऐरावतमाल्यवतौ निषधश्च । देवकुरुसूरसुलसविद्युतः सीताद्विक हदनामानि ॥ ६५७॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy