SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः । ते च स्वयंप्रभारिष्टजलप्रभवल्गुप्रभा विमानेशाः । कल्पेषु लोकपाला प्रभवः बहुशतविमानानाम् || ६२३ ॥ ते य । ते च सौधर्मस्य लोकपालाः कल्पे स्वयंप्रभारिष्टजलप्रभवल्गुप्रभा विमानेशाः । पुनस्ते बहुशत ६६६६६६ विमानानामधिपतयः ॥ ६२३ ॥ अथ नंदनवनस्थव्यंतरं सपरिकरमाह; - बलभद्दणामकूडे णंदणगे मेरुपव्वदीसाणे | उदयमहिय सयदलगो तण्णामो वेंतरो वसई ॥ ६२४ ॥ बलभद्रनामकूटे नंदनगे मेरुपर्वतैशान्याम् । उदयमहीकशतदलकः तन्नामा व्यंतरो वसति ॥ ६२४ ॥ २५७१ www बलभद्द | मेरुपर्वतैशान्यां दिशि नंदनस्थे शतोदयशतभूव्या से तहलाग्रेबलभद्रनामकूटे बलभद्रनामा व्यंतरो वसति ॥ ६२४ ॥ - अथ नंदनवनस्थवसतीनामुभयपार्श्वस्थकूटादीन् गाथात्रयेणाह ;णंदण मंदर णिसहा हिमवं रजदो य रुजयसायरया । वज्जो कूडा कमसो णंदणवसईण पासदुगे ॥ ६२५ ॥ नंदनो मंदरः निषधः हिमवान् रजतश्च रुचकसागरकौ । वज्रः कूटाः क्रमशः नंदनवसतीनां पार्श्वद्विके ॥ ६२५॥ णंदण | नंदनो मंदरो निषधो हिमवान् रजतश्च रुचकः सागरो वज्राख्याः एते कूटाः क्रमशो नंदनस्थवसतीनामुभयपार्श्वे तिष्ठति ॥ ६२५॥ हेममया तुंगधरा पंचसयं तद्दलं मुहस्स पमा । सिहिरगिहे दिक्कण्णा वसंति तासिं च णाममिणं ॥ ६२६ ॥ हेममयाः तुंगधराः पंचशतं तद्दलं मुखस्य प्रमा । शिखरगृहे दिक्कन्याः वसंति तासां च नामानीमानि ॥ ६२६ ॥ १७
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy