SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। २४९ मेरू । विदेहस्य मध्यप्रदेशे मेरुरस्ति, तस्योदयभूमुखव्यासा यथासंख्यं नवनवतिसहस्र ९९००० दशसहस्र १०००० एकसहस्र १००० योजनानि स्युः । स च पुनरुपर्युपरि कणयगतवनचतुष्कयुतः ॥ ६०६ ॥ इदानीं वनचतुष्कस्य संज्ञाः तदंतरालं च प्रतिपादयति;भ भद्दसाल साणुग णंदणसोमणसपांडुकं च वणं । इगिपणघणवाबत्तरिहदपंचसयाणि गंतूणं ॥ ६०७ ॥ भुवि भद्रशालं सानुगं नंदनसौमनसपांडुकं च वनम् । एक पंचघनद्वासप्ततिहतपंचशतानि गत्वा ॥ ६०७ ॥ भूभद्द । भूगतं वनं भद्रशालारव्यं सानुबयगतानि यथासंख्यं नंदनौमनसपांडुकाख्यवनानि, तानि एक १ पंचघन १२५ द्वासप्तति ७२ हत पंचशतयोजनानि ५००।६२५०।३६०००। गत्वा गत्वा तिष्ठति ॥ ६०७॥ अथ तद्दनस्थवृक्षानाह;-- मंदारचूदचंपयचंदणघणसारमोचचोचेहिं । तंबूलिपूगजादीपहुदीसुरतरुहि कयसोहं ॥ ६०८ ॥ मंदारचूतचंपकचंदनघनसारमोचचोचैः। तांबूलीपूगजातिप्रभृतिसुरतरुभिः कृतशोभानि ॥ ६०८ ॥ मंदार । मंदारचूतचंपकचंदनघनसारमोचचोचैः तांबूलीपूगजातिप्रभृ. तिभिः सुरतरुभिश्च कृतशोभानि तानि वनानि ॥ ६०८॥ सांप्रतमितरमंदराणां व्यवधाननिरूपणव्याजेनोत्सेधं कथयति;पणसय पणसयसहियं पणवण्णसहस्सयं सहस्साणं । अट्ठावीसिदराणं सहस्सगाढं तु मेरूणं ॥६०९ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy