SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। २४५ ama . तत्तो। ततो मुहाया निर्गत्य दक्षिणभरतस्याध ११९ भा ईट गत्वा । एतावत्कथं ? भरतप्रमाणे ५२६१ विजयार्धव्यासं ५० त्यक्त्वा ४७६१ अर्धिते २३८ई एकभरतस्य प्रमाणं । एकस्मिन् पुनरर्धिते ११९उंट दक्षिणभरतार्ध स्यात् । पूर्वदिग्वदना मागधद्वारांतरतः सा गंगा लवणसमुद्रं प्रविष्टा ॥ ५९६ ॥ ___ इदानीं सिंधुनदीस्वरूपं निरूपयति;गंगसमा सिंधुणदी अवरमुहा सिंधुकूडविणिवित्ता। तिमिसगुहादवरंबुहिमिया पभासक्खदारादो ॥ ५९७॥ गंगासमा सिंधुनदी अपरमुखा सिंधुकूटविनिवृत्ता । तिमिस्रागुहादपरांबुधिमिता प्रभासाख्यद्वारतः ॥ ५९७ ॥ गंग । गंगाया या वर्णनोक्ता तत्समा सिंधुनदी । अयं विशेषः । इयं त्वपरदिगभिमुखा सिंधुकूटाद्विनिवृत्य तमिस्रगुहां प्रविश्य ततोपि निर्गत्य प्रभासाख्यद्वारतः अपरांबुधिमिता । शेषं सर्व गंगावदवगंतव्यम् ॥ ५९७ ॥ अथ शेषनदीनां स्वरूपमाह;सेसा रूप्पंता दहवित्थारूणचलरुंददलमुवरि । गंतूंण दक्खिणुत्तरमणुपुट्ठा पुववरजलहिं ॥ ५९८॥ शेषा रूप्यंता हृदविस्तारोनाचलरुंद्रदलमुपरि । गत्वा दक्षिणोत्तस्मनुस्पृष्टाः पूर्वापरजलधिम् ॥ ५९८ ॥ सेसा । शेषा रोहिदाद्या रूप्यकूलांता नद्यः स्वकीयस्वकीयह्रदविस्तार ५००।२०००।२०००।१०००।५००द्वि २ अष्ट ८ द्वात्रिंशत् ३२ द्वात्रिंशत् ३२ अष्ट ८ द्विकाभिः २ हिमवतादिशलाकाभिर्भरतक्षेत्रप्रमाणे ५२६ गुणिते सति हिमवदादिपर्वतानां विस्तारः स्यात् । हिम १०५२१३ महा ४२१०१६ निष १६८४२३ नील १६८४२१३ रुक्मि ४२१०१६
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy