SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २३२ त्रिलोकसारे - अथ अनंतसुखतृप्तत्वे दृष्टांतांतरं गाथाद्वयेनाह;.एयं सत्थं सव्वं सत्थं वा सम्ममेत्थ जाणंता। तिव्वं तुस्संति णरा किण्ण समत्थत्थतञ्चण्हा ॥५५९ ॥ एक शास्त्रं सर्व शास्त्रं वा सम्यगत्र जानतः । तीनं तुष्यति नराः किं न समस्तार्थतत्त्वज्ञाः ॥ ५५९ ।। एयं । एकं शास्त्रं सर्व शास्त्रं वा सम्यगत्र जानंतो नरास्तीवं तुष्यंति समस्तार्थतत्त्वज्ञास्तु सिद्धाः किं न तुष्यंति ? अपि तु तुष्यंत्येव ॥ ५५९ ॥ चक्किकुरुफणिसुरेंदेसहमिंदे जं सुहं तिकालभवं । तत्तो अणंतगुणिदं सिद्धाणं खणसुहं होदि ॥ ५६० ॥ चक्रिकुरुफणिसुरेंद्रेषु अहमिंद्रे यत् सुखं त्रिकालभवं । तत अनंतगुणितं सिद्धानां क्षणसुखं भवति ।। ५६० ॥ चक्कि । चक्रिषु कुरुषु फणींद्रेषु सुरेंद्रेष्वहमिंद्रेषु च पूर्वपूर्वस्मादुत्तरोत्तरेषामनंतगुणितं यत्सुखं त्रिकालभवं ततः सर्वेभ्यः सिद्धानां क्षणोत्थं सुखमनंतगुणितं भवति ।। ५६० ॥ इति श्रीनेमिचंद्राचार्यविरचिते त्रिलोकसारे वैमानिकलोका धिकारः ॥५॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy