________________
लोक सामान्याधिकारः।
११
२ गुणयेत् । अपरत्रिकद्वयं संगुण्य ९ भागहारेण नवभिः सममपवर्तयेत् राशिर्भवति ।४२।२५६।१८।३१०॥१८॥
अथ नवषोडशभाजिता वट्टमित्यस्य वासनारूपनिष्पन्नक्षेत्रफलमुच्चारयति;
वासद्धघणं दलियंणवगुणियं गोलयस्स घणगणिय। सवेसिपि घणाणं फलत्तिभागप्पिया सई ॥१२॥
व्यासार्द्धघनः दलितः नवगुणितः गोलकस्य घनगुणितम् ।
सर्वेषामपि घनानां फलत्रिभागात्मिका सूची ॥ १९ ॥ वासद्ध । व्यासार्धधनो दलितः नवगुणितो गोलकस्य घनगुणितं सर्वेषां धनानां फलत्रिभागात्मकं सूचीफलं भवति ॥ णवसोडसभाजिदा वट्टमित्यस्य वासना निरूप्यते । एकव्यासैकखातगोलकमीकृत्यार्द्धमपहाय अवशिष्टाई पुनरपि खंडनयं कृत्वा तत्राप्येकखंडं गृहीत्वा तदप्यूर्वादधश्चित्वा चतुरस्रं यथा तथा संस्थाप्य तत्र गोलकस्य बहुमध्यदेशे विवक्षितवेधसद्भावोस्ति । पार्श्वेषु क्रमहानिसद्भावात्समीकरणमर्थ हीनस्थाने एता वट्टणं निक्षिप्य समस्थले सति तदपि पुनस्तिर्यग्मध्यं छित्वा उपरि संस्थाप्य समच्छेदेन ऋणमपनीय “ भुजकोटी " इत्यादिना खातफलमानीय एकखंडस्यैतावति षण्णां खंडानां किं फलमिति संपात्यापवर्त्य गुणिते गोलकस्य धनगुणितमेव नव षोडशभाजितेत्यस्य वासना जाता । त्रिभुजचतुर्भुजवृत्त. क्षेत्राणां फलं “ मुखभूमि जोग" इत्यादिना “ भुजकोडी " इत्यादिना " वासो तिगुण ” इत्यादिना यथाक्रममानीय त्रिभिर्भक्ते तत्तत्सूचीफलं भवति ॥ १९ ॥
अथ स्थूलफलराशिमुच्चारयति;बादालं सोलसकदिसंगुणिदं दुगुणणवसमब्भत्थं । इगितीससुण्णसहियं सरिसवमाणं हवे पढमे ॥२०॥