SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ वैमानिकलोकाधिकारः। namnnnnnnnnnnnnnnnnn • दक्षिण-दक्षिणोत्तरकल्पस्थदेवानां देव्यः सौधर्मेशान एव जायन्ते । तत्र सौधर्मद्वये शुद्धदेवीसहिताः षट्लक्षचतुर्लक्षविमानाः सन्ति ।। ५२४ ॥ तदेवीओ पच्छा उवरिमदेवा णयंति सगठाणं । सेसविमाणा छच्चदुबीसलक्ख देवदेविसम्मिस्सा॥५२५॥ तद्देवीः पश्चादुपरिमदेवाः नयंति स्वकस्थानं । शेषविमानाः षट्चतुर्विशलक्षाः देवदेविसंमिश्राः ॥ ५२५ ॥ तद्देवीओ । ताश्च देवीः पश्चादुपरिमदेवाः नयंति स्वकीयस्वकीयस्थान शेषविमानाः षड्विंशतिलक्षाः चतुर्विंशतिलक्षाः देवदेवीसन्मिश्रा भवंति ५२५ इदानीं कल्पवासिनां प्रविचारं विचारयति;दुसु दुसु तिचउक्केमु य काये फासे य रूब सद्दे य । चित्तेवि य पडिचारा अप्पडिचारा हुअहमिंदा ५२६ .....द्वयोर्द्वयोः त्रिचतुष्केषु च काये स्पर्शे च रूपे शब्दे च । चित्तेपि च प्रवीचारा अप्रविचारा हि अहमिंद्राः ॥ ५२६ ॥ दुसु दुसु । सौधर्मादिद्वयो २ यो २ स्त्रिचतुष्केषु च १२ देवदेवीनां यथासंख्यं काये स्पर्श रूपे शब्दे चित्तेऽपि च प्रवीचाराः । तत उपरि अह-- मिन्द्रा अप्रवीचारा एव ॥ ५२६ ॥ अनन्तरं वैमानिकदेवानां विक्रियाशक्तिज्ञानविषयं च गाथाद्वयेनाह;दुसु दुसु तिचउक्केसु य णवचोदसगे बिगुणवणा सत्ती। पढमखिदीदो सत्तमखिदिपेरंतो त्ति अवही य ॥ ५२७ ।। द्वयोर्द्वयोः त्रिचतुष्केषु च नवचतुर्दशसु विकुर्वणा शक्तिः । प्रथमक्षितितः सप्तमक्षितिपर्यंत इति अवधिश्च ॥ ५२७ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy