SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ वैमानिक लोकाधिकारः । wwww २१७ WW सेणावईण | सेनापतीना ७ मासनान्यपरस्यां दिशि सन्ति । सामानिकानामासनानि वायव्यां दिशि ४२००० ऐश्यानां दिशि ४२००० एतस्मावहिः तनुरक्षाणां भद्रासनानि चतुर्दिग्गतानि सन्ति ८४०००/८४००० -८४०००।८४००० ।। ५१८ ॥ तन्मण्डपाग्रस्थमानस्तम्भस्वरूपमाह ; तस्सागा इगिबासो बत्तीसुदओ सबीढ वज्जमओ । -माणत्थंभो गोरुढवित्थारय बारकोडिज़दो ॥ ५१९ ॥ तस्याग्रे एकव्यासः द्वात्रिंशदुदयः सपीठ: वज्रमयः । मानस्तंभः क्रोशविस्तारः द्वादशकोटियुतः ॥ ११९ ॥ तस्सागा । तन्मण्डपस्याग्रे एक योजनव्यासः षटूत्रिंशयोजनोदयः पीठसहितो वज्रमयः क्रोशविस्तारो द्वादशधारायुक्तो मानस्तम्भोऽस्ति ॥ ५१९॥ अथ तन्मानस्तम्भकरण्डकस्वरूपं गाथात्रयेणाह ;चिट्ठति तत्थ गोरुदच उत्थवित्थार कोसदीहजुदा । तित्थयराभरणचिदा करण्डया रयणसिकधिया ॥५२०॥ तिष्ठति तत्र क्रोशचतुर्थविस्ताराः कोशदैर्घ्ययुताः । तीर्थकराभरणचिताः करंडका रत्नशिक्यधृताः ॥ १२० ॥ . चिति । तत्र मानस्तम्भे कोशचतुर्थांशविस्ताराः क्रोशदैर्घ्ययुताः तीर्थकराभरणचिता रत्नशिक्यधृताः करण्डकास्तिष्ठन्ति ॥ ५२० ॥ तुरियजदविजदछज्जोयणाणि उवरिं अधोवि ण करण्डा । सोहम्मदुगे भरहेरावदतित्थयरपडिबद्धा ॥ ५२१ ॥ तुरीययुतवियुतषड्यो जनानां उपरि अवोपि न करंडाः । सौधर्मद्विके भरतैरावततर्थिकरप्रतिबद्धौ ॥ १२१ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy