SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ वैमानिक लोकाधिकारः । आरोहिकाभियोग्यककिल्विषिकादयश्च योग्यप्रासादे | गत्वा ततः लक्षदलं नंदनमिति तद्विशेषनामानि ॥ १०१ ॥ आरोहिया । आरोहिकाभियोग्य किल्विषिकादयश्व स्वस्वयोग्यप्रासादे तिष्ठन्ति । ततः परं लक्षदलयोजनानि गत्वा नंदनवनमस्तीति हेतोस्तद्विशेष - नामानि वक्ष्यति ॥ ५०१ ॥ कथमिति चेत्;— सुरपुरबहिं असोयं सत्तच्छदचंपचूदवणखण्डा । पउमद्दहसममाणा पत्तेयं चेत्तरुक्खजुदा ॥ ५०२ ॥ सुरपुरबहिः अशोकं सप्तच्छदचंपचूतवनखंडाः । पद्महृदसममानाः प्रत्येकं चैत्यवृक्षयुताः ॥ १०२ ॥ सुरपुर । सुरपुराद्वहिः पूर्वादिदिक्षु अशोकवनखण्डाः सप्तच्छद वनखण्डाः चंपकवनखण्डाइचूत वनखण्डाः पद्मह्रदसमप्रमाणाः सहस्रयोजनायामास्तदर्द्धव्यासा इत्यर्थः । प्रत्येकमेकैकचैत्यवृक्षयुताः ॥ ५०२ ॥ अथ तद्वनमध्यस्थ चैत्य वृक्षस्वरूपं निरूपयन् तच्चैत्यनमस्कारमाह; - चरचेत्तदुमा जंबूमाणा कप्पेसु ताण चउपासे । पल्लंकगजिणपडिमा पत्तेयं ताणि वंदामि ॥ ५०३ ॥ चतुश्चैत्यद्रुमाः जंबूमानाः कल्पेषु तेषां चतुःपार्श्वेषु । पल्यंकगजिनप्रतिमाः प्रत्येकं तानि वंदामि ॥ ९०३ ॥ · चउचेत्त । चत्वारश्चैत्यद्रुमा जम्बूवृक्षप्रमाणाः सौधर्मादिषु कल्पेषु तेषां चतुर्षु पार्श्वेषु पल्यंकजिनप्रतिमा: प्रत्येकं तानि वन्दामि ॥ ५०३ ॥ इदानीं लोकपालानां नगरस्वरूपमाह ; ---- तत्तो बहुजोयणयं गंतूण दिसासु लोगवालाणं । णयराणि अजुद संगुणपणघणवित्थारजुत्ताणि ॥ ५०४ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy