SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्लोकाधिकारः। १८५ गाथाद्वयेन नक्षत्रसंज्ञामाह;कित्तियरोहिणिमियसिर अद्दपुणव्वस्सुसपुस्सअसिलेस्सा मह पुवुत्तर हत्था चित्ता सादी विसाह अणुराहा ॥ कृत्तिका रोहिणी मृगशीर्षा आर्द्रा पुनर्वसुः सपुष्यः आश्लेषा। मघा पूर्वी उत्तरा हस्तः चित्रा स्वातिः विशाखा अनुराधा ४३२ कित्तिय । कृत्तिका रोहिणी मृगशीर्षा आर्द्रा पुनर्वसु पुष्यः आश्लेषा मघा पूर्वाः उत्तराः हस्तः चित्रा स्वातिः विशाखा अनुराधा ॥ ४३२ ॥ जेट्ठा मूल पुवुत्तर आसाढा अभिजिसवणसघणिट्ठा । तो सदभिसपुव्वुत्तरभद्दपदा रेवदस्सिणी भरणी॥४३३।। ज्येष्ठा मूलं पूर्वोत्तरौ आषाढौ अभिजित् श्रवणः सधनिष्ठा । ततः शतभिषा पूर्वोत्तरभाद्रपदा रेवती अश्विनी भरणी ॥ ४३३॥ जेहा मूल । ज्येष्ठा मूलं पूर्वाषाढः उत्तराषाढः अभिजित् श्रवणः धनि'छा ततः शतभिषक् पूर्वाभाद्रपदा उत्तराभाद्रपदा रेवती अश्विनी भरणिः४३३ नक्षत्राणामधिदेवता गाथाद्वयनाह;अग्गि पयावदि सोमोरुद्दो दिति देवमंति सप्पो य । पिदुभगअरियमदिणयरतोट्टणिलिंदग्गिमित्तिंदा॥४३४॥ अग्निः प्रजापतिः सोमः रुद्रः अदितिः: देवमंत्री सर्पश्च । पिताभगः अर्यमा दिनकरः त्वष्टा अनिलेंद्राग्निमित्रेन्द्राः ॥ ४३४॥ अग्गि । अग्निः प्रजापतिः सोमो रुद्रोऽदितिः देवमन्त्री सर्पश्च पिताभगः । अर्यमा दिनकरः त्वष्टा अनिल इंद्राग्निः भित्रः इन्द्रः ॥ ४३४॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy