SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ज्योतिलोकाधिकारः। AANA समुद्रचारक्षेत्रं समाप्तम् । वेदिकायां प्रागानीत एव एक उदयः चतुःसप्ततिरेकषष्टिभागाः ए है। तेषु भागेषु द्वापंचाशदेकषष्टिभागाः ४२ प्रकृतान्तरे देयाः एवं समुद्रवेदिकांशैोजिनद्वय २ प्रमितं अन्तरं सम्पूर्ण भवति । अत एकस्यां दिनगतावेक उदयः अवशिष्टविंशतिरेकषष्टिभागाः अग्रे तत्पथव्यासोदया एवं चतुर्योजनप्रमितं वेदिकाक्षेत्रं समाप्तम् । अथ वेदिकावर्जितद्वीपचारक्षेत्रे १७६ अभ्यन्तरपथव्यास है; न्यूने १०६८८ एतावत्क्षेत्रस्य १७० यद्येका दिनगतशलाका १ तदा एतावत्क्षेत्रस्य १०८ कियन्त्यो दिनगतिशलाका इति सम्पात्य भक्ते ६२ शेष १४८ लब्धदिनगतिशलाका । शेषांशेषु पूर्ववत्क्षेत्रीकृतेषु १५ षड्विंशतिरेकषष्टिभागाः द्वीपवेदिकासन्धिपथव्यासे देयाः, एवं कृते तत्पथव्यासः सम्पूर्णो भवति । शेषांशेषु एकषष्टया भक्तेषु लब्धं योजनद्वयं पुरस्तादन्तरं भवति । ततः परं द्विषष्टिप्रमिता दिनगतिशलाकाः उदयाश्च तावन्त एव । अभ्यन्तरपथे एक उदयः। एवं वेदिकावर्जिते द्वीपचारे सन्ध्युदयेन सह चतुःषष्टयुदयाः । एवं मिलित्वा उत्तरायणे उदयाः व्यशीत्युत्तरं शतं १८३ सूर्यस्य ज्ञातव्यं । चन्द्रस्याप्पयनविभागमकृत्वा सामान्येन द्वीपचारक्षेत्रे १८० पंचोदयाः समुद्रचारक्षेत्रे ३३०१ दशो. दयाः समस्तं मिलित्वा पंचदशोदयाः १५ अथ दक्षिणायने पथव्यास. पिण्डहीणे इत्यादिना आनीते एतावति चन्द्रस्य दिनगतिक्षेत्रे १५५५१ ययेक १ उदयस्तदा एतावति द्वीपचारक्षेत्रे १८० कियन्त उदया इति सम्पात्य भक्ते लब्धोदयाश्चत्वारः ४ शेषे १६५६ एतस्मिन्नेकोदयस्य एतावति क्षेत्रे सति ५५५१ एतावदुदयांयशस्य १६६५६ कियत्क्षेत्रमिति सम्पात्य तिर्यगपवर्त्य १९६५६ अस्मिन् चन्द्रपथब्यासप्रमाणं १६ सप्तभिः संमच्छेदीकृतं ३९२ गृहीत्वा द्वीपचरमान्तरस्य पुरस्तात् पथि देयं तत्रेक उदयः इति पंचसूदयेषु मध्ये अभ्यन्तरपथोदयस्य उत्तरायणसम्बन्धित्वेनाग्रहणात् द्वीपे चत्वार उदयाः शेषमिदं १९२६ अस्मिन्प्रकृतहारण भक्त ३३ शेष १५३ एवं इदं पुरस्तादन्तरे देयं । अथ समुद्रे
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy