SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे कोसस्स । कोशस्य च तुर्याशः अवरो व्यासतुर्याधिकक्रमेण यावदेकः कोशो भवति तत्रार्धः ३ त्रिचरण , कोशो मध्यमः एककोशः उत्कृष्टताराणां ऋक्षाणां विमानव्यासः क्रोशः सर्वेषां बाहल्यं स्वस्वव्यासार्धं ॥ ३३८॥ अथ राबरिष्टग्रहयोर्विमानव्यासं तत्कार्य तदवस्थानं च गाथायेनाह;राहुअरिहविमाणा किंचूणं जोयणं अधोगता। छम्मासे पव्वंते चंदरवी छादयंति कमे॥३३९ ॥ राह्वरिष्टविमानौ किंचिदूनौ योजनं अधोगतारौ । षण्मासे पीते चंद्ररवी छादयतः क्रमेण ॥ ३३९ ॥ राहु । राह्वरिष्टविमानौ किंचिन्न्यूनयोजनव्यासौ चंद्ररव्योरधोगतारौ षण्मासे पर्वाते चंद्ररवी छादयतः क्रमेण ॥ ३३९ ॥ राहुअरिट्ठविमाणधयादुवरि पमाणअंगुलचउकं । गंतूण ससिविमाणा सूरविमाणा कमे होति ॥ ३४० ।। राह्वरिष्टविमानध्वनादुपरि प्रमाणांगुलचतुष्कम् । गत्वा शशिविमानाः सूर्यविमाना क्रमेण भवंति ॥ ३४० ॥ राहु । रावरिष्टविमानध्वजदंडादुपरि प्रमाणांगुलचतुष्कं गत्वा शशिविमानाः सूर्यविमानाश्च क्रमेण भवंति ॥ ३४० ॥ अथ चंद्रादीनां किरणप्रमाणं तत्स्वरूपं चाह;चंदिण बारसहस्सा पादा सीयल खरा य सुके दु । अड्डाइज्जसहस्सा तिव्वा सेसा हु मंदकरा ॥ ३४१॥ चंद्रनयोः द्वादशसहस्राः पादाः शीतलाः खराश्च शुक्रे तु । अर्धतृतीयसहस्राः तीब्राः शेषा हि मंदकराः ॥ ३४१ ।।
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy