SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्लोकाधिकारः । १२९ वलयखंडानि । बाह्यसूचीशलाकाकृतेरेव २५ तदंताखिलानि खंडानि स्युः ॥ ३१७ ॥ बाहिरसूई वलयव्वासूणा चउगुणिवासहदा | इगिलक्खवग्गभजिदा जंबूसमवलयखंडाणि ॥ ३१८ ॥ बाह्यसूची वलयव्यासोना चतुर्गुणितेष्टव्यासहता । एकलक्षवर्गभक्ता जंबूसमवलयखंडानि ॥ ३९८ ॥ बाहिर । तत्तद्वाह्यसूची ५ ल, वलयव्यासो ( २ ल ) ना३ल, चतुर्गुणिते ( ८ ल ) ष्टव्यासहता २४ ल ल एक लक्ष वर्ग १ ल ल भक्ता २४ जंबूसमवलय खंडानि । एवं धातकीखंडादिषु सर्वत्र प्राक्तनगाथा - पंचकविधानं ज्ञातव्यम् ॥ ३९८ ॥ अधुनोदधीनां रसविशेषमाह; -- लवणं वारुणितियमिदि कालदुगंतिमसयंभुरमणमिदि । पत्तेयजलसुवादा अवसेसा होंति इच्छुरसा ॥ ३१९ ॥ लवणं वारुणित्रयमिति कालद्विकमंतिमस्वयंभूरमणमिति । प्रत्येकजलस्वादा अवशेषा भवंति इक्षुरसाः ॥ ३१९ ॥ लवणं । लवणसमुद्रः वारुणिवरक्षीरवरघृतवरा इति त्रयश्चेति चत्वारः कालोदकपुष्करवरांतिमस्वयंभूरमणसमुद्रा इति त्रयश्च यथासंख्येन प्रत्येकजलस्वादवः स्वनामानुगुणस्वादव इत्यर्थ: जलस्वादवः । अवशिष्टाः असंख्यातसमुद्रा इक्षुरसस्वादवो भवंति ॥ ३१९ ॥ अथ तेषु जीवानां संभवासंभवौ सकारणमाह ;जलयरजीवा लवणे कालेयंतिमसयंभुरमणे य । कम्ममहीप डिबद्धे ण हि सेसे जलयरा जीवा ॥ ३२० ॥ ९
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy