SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ माण । व्यंतरलोकाधिकारः। अथ किंपुरुषादींद्राणां सामानिकादीनां संख्याभेदमाह;इंदसमा हु पडिंदा समाणुतणुरक्खपरिसपरिमाणं। चउसोलसहस्सं पुण अट्ठसयं बिसदवड्डिकमो॥२७९ ॥ इंद्रसमाः खलु प्रतींद्राः सामानिकतनुरक्षपारिषदप्रमाणं । चतुःषोडशसहस्रं पुनरष्टशतं द्विशतवृद्धिक्रमः ॥ २७९ ॥ इंदसमा। इंद्रसमाः खलु प्रतींद्राः सामानिकतनुरक्षपारिषदप्रमाणं चतुःसहस्रं षोडशसहस्रं पुनरष्टशतं मध्यमबाह्यपरिषदोः द्विशतवृद्धिक्रमः॥२७९॥ अथ तेषां सप्तानीकं कथयति;कुंजरतुरयपाददीरहगंधवा य णञ्चवसहेत्ति । सत्तेवय आणीया पत्तेयं सत्त सत्त कक्खजुदा ॥२८॥ कुंजरतुरगपदातिरथगंधर्वाश्च नृत्यवृषभाविति । सप्तैव अनीकाः प्रत्येकं सप्त सप्त कक्षयुताः ॥ २८ ॥ कुंजर । छायामात्रमेवार्थः ॥ २८० ॥ अथ तत्सेनामहत्तरभेदमाह;सेणामहत्तरा सुज्जेट्टा सुग्गीवविमलमरुदेवा । सिरिदामा दामसिरी सत्तमदेवो विसालक्खो ॥२८॥ सेनामहत्तराः सुज्येष्ठः सुग्रीवविमलमरुदेवाः । श्रीदामा दामश्रीः सप्तमदेवो विशालाख्यः ॥ २८१ ॥ सेणा । छायामात्रमेवार्थः ॥ २८१ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy