SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ११० त्रिलोकसारे भीमो य महाभीमो रक्खसइंदा हवंति वल्लभिया । उमा वसुमित्ताविय रयणड्ढा कणयपह देवी ॥ २६८ ॥ भीमश्च महाभीमो राक्षसेंद्रौ भवतः वल्लभका । पद्मा वसुमित्रापि च रत्नाढ्या कनकप्रभा देवी || २६८ ॥ भीमो । वल्लभकाः तयोरिति शेषः । अन्यच्छायामात्रं ॥ २६८ ॥ भूदाणं तु सुरूपा पडिरूवा भूदउत्तमा तत्तो । पंडिभूद महाभूदा पडिछण्णागासभूद इदि ॥ २६९ ॥ भूतानां तु सुरूपः प्रतिरुषः भूतोत्तमः ततः । प्रतिभूतः महाभूतः प्रतिछन्नः आकाशभूत इति ॥ २६९॥ भूदाणं | छायामात्रमेवार्थः ॥ २६९ ॥ इंदा य सुपडिरुवा बल्लभिया तह य होदि रुववदी । - बहुरुवा य सुसीमा सुमुहा य हवंति देवीयो ॥ २७० ॥ इंद्रौ च सुप्रतिरूपौ वल्लभिकाः तथा च भवंति रूपवती । बहुरूपा च सुषमा सुमुखा च भवति देव्यः ॥ २७० ॥ इंदा । इंद्रौ च सुरूपप्रतिरूपौ तयोर्वल्लभिका तथा भवंति रूपवती बहुरूपा च सुषीमा सुमुखा च एता देव्यो भवति ॥ २७० ॥ - कुम्भंड रक्ख जक्खा संमोहो तारका अचोक्खा य । काल महकाल चोक्खा सतालया देह महदेहा ॥ २७२ ॥ कूष्मांडो रक्षोयक्षः संमोहः तारकः अशुचिश्च । कालः महाकालः शुचिः सतालकः देहः महादेहः || २७१॥ कुंभं । छायामात्रामेवार्थः ॥ २७१ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy