SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०६ त्रिलोकसारे अथ तच्चैत्यतरुमूलस्थजिन प्रतिमादिमाह;तम्मूले पलियंकगजिणपडिमा पडिदिसम्हि चत्तारि । चउतोरणजुत्ता ते भवणेसु च जंबुमाणद्धा ॥ २५४ ॥ तन्मूले पल्यंकगजिनप्रतिमाः प्रतिदिशं चतस्रः । चतुस्तोरणयुक्तास्ताः भवनेषु च जंबूमानार्थाः ॥ २५४ ॥ तम्मूले | जंबूमानार्धा: चैत्यतरवः जंबूवृक्षपरिकरप्रमाणार्द्धा इत्यर्थः । शेषं छायामात्रमेव ॥ २५४ ॥ - अथ तदग्रस्थमानस्तंभं सविशेषं निरूपयति ;पडिपडिमं एक्वेक्का माणत्थंभातिवीढसालजुदा । मोत्तियदामं सोहइ घंटाजालादियं दिव्वं ॥ २५५ ॥ प्रतिप्रतिमां एकैका मानस्तंभाः त्रिपीठशालयुताः । मौक्तिकदाम शोभते घंटानालादिकं दिव्यम् ॥ २५५ ॥ पडि । प्रतिप्रतिमां एकैका मानस्तंभाः त्रिपीठत्रिशालयुताः । तत्र 1 मौक्तिकं दाम शोभते दिव्यं घंटाजालादिकं च ॥ २५५ ॥ अथ अष्टविधव्यंतराणां प्रतिकुलमवांतरभेदमाह; - किंणरचउ दसदसधा सेसा बारसगसत्तचोदसधा । दो दो इंदा दो दो वल्लभिया पुह सहस्सदेविजुदा ॥ २५६ किंनरचत्वारः दशदशधा शेषाः द्वादशसप्तचतुर्दशवा । इंद्रौद्वे द्वे वलभ पृथक् सहस्रदेवीयुते ॥ २१६ ॥ किंणर । किंनरादयः चत्वारः दशधा दशधा भियंते शेषाः यक्षादयः
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy