SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ भवनाधिकारः । १०३ असुरे । असुरे त्रिस्त्रिषु च उच्छासाहारौ पक्षे एकवारं समासहस्रे च एकवारं समुहूर्तदिनयोरर्धत्रयोदशे द्वादशे दलोनाष्टमे भागे एकैकवारं ॥ २४८ ॥ - अथ भवनत्रयाणामुत्सेधमाह; -- पणवीसं असुराणं सेसकुमाराण दसधणू चेव । विंतरजोइसियाणं दससत्त सरीरउद्ओ दु ॥ २४९ ॥ पंचविंशतिः असुराणां शेषकुमाराणां दशधनुषां चैव । व्यंतरज्योतिष्कयोः दशसप्त शरीरोदयः तु ॥ २४९ ॥ पणवीसं ! पंचविंशतिः असुराणां धनुषामुदयः शेषकुमाराणां दशधनुषां चैवोदयः । व्यंतरज्योतिष्कयोः दशसप्तधनुः शरीरोदयस्तु ॥ २४५ ॥ इति श्रीनेमिचंद्राचार्यविरचिते त्रिलोकसारे भवनलोकाधिकारः ॥ २ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy