SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १०२ त्रिलोकसारे फणि । फणिगरुडशेषाणां ७ तत्स्थाने अंगरक्षसेनामहत्तरानीकवाहनस्थाने पूर्वकोटिः वर्षकोटिश्च वर्षाणां कोटिः वर्षाणां लक्षं लक्षं च तदर्द्धकं क्रमशः ॥ २४५ ॥ चमरदुगे परिसाणं अड्डाइजं तिपल्लमद्धणं ।। णागे अट्ठमभागं सोलस बत्तीसभागं तु ॥ २४६ ॥ चमरद्विके परिषदां अर्धतृतीयं त्रिपल्यमोनम् । नागे अष्टमभागं षोडश द्वात्रिंशद्भागं तु ॥ २४६ ॥ चमर। चमरद्विके परिषत्रयाणां अर्धतृतीयं पल्यं त्रिपल्यं । मध्यमबाह्यपरिषदोरर्धार्धपल्योनं । नागे पल्याष्टमभागं पल्यषोडशभागं पल्यद्वात्रिंशद्भागमायुः ॥ २४६ ॥ गरुडे सेसे कमसो तिगदुगमेक्कं तु होदि पुवाणं । वस्साणं कोडीओ परिसाणभंतरादीणं ॥ २४७ ।। गरुडे शेषे क्रमशः तिस्रः द्वे एका तु भवति पूर्वाणाम् । वर्षाणां कोट्यः पारिषदानां अभ्यंतरादीनाम् ॥ २४७ ॥ गरुडे । गरुडे शेषे च क्रमशः तिस्रः द्वे एका तु भवति पूर्वाणां कोट्यः तथा वर्षाणां कोट्यः पारिषदानामभ्यंतरादीनाम् ॥ २४७ ॥ . असुरादीनामुच्छ्वासाहारक्रमं कथयति;-- असुरे तित्तिसु सासाहारा पक्खं समासहस्सं तु । समुहुत्तदिणाणद्धं तेरस बारस दलूणटुं ॥ २४८॥ ___ असुरे त्रिस्त्रिषु श्वासाहारौ पक्षं समासहस्रं तु । समुहूर्तदिनयोः अर्धत्रयोदश द्वादश दलोनाष्टमं ॥ २४८ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy