________________
10
अन्यकारपरम्परापरिचयः ततो यशोभद्रकनेमिचन्द्रौ तत्पट्टभद्रासनमुख्यराजौ । ... जातौ मुनी संयमशौर्यभाजौ, द्वौ कोविदौ सूरिवरौ सतीयों ॥ २४ ॥ अतात्यजीद् यो विकृतीः समग्राः, अपात्सदा काश्चिकनीरमेकम् ।
सोऽभूत्ततः श्रीमुनिचन्द्रसूरिः तत्पट्टशाली शमवीचिमाली ॥२५॥ आचार्यवर्याजितदेववादि-श्रीदेवसरिप्रमुखा अभूवन् ।
प्राज्ञा विनेया विनयप्रशस्याः, शिष्येषु धुर्या मुनिचन्द्रसूरेः ॥ २६ ॥ तत्रादिमाच्छीजयसिंहँसूरिः, कुशाग्रबुद्ध्या जितदेवसूरिः ।
जज्ञे मुनीशः कविचक्रवर्ती, दिगन्तरालप्रथितातिकीर्तिः ॥ २७ ॥ सोमप्रभाचार्यवरः शतार्थी, पूर्वो द्वितीयो मणिरत्नरिः।
उभौ च तस्याभवतां विनेयौ, प्रतीक्ष्यपादौ जितवादिवादौ ॥ २८॥ सानुग्रहप्रचरणप्रथितोदयो यः, स्वःसानुमानिव बभौ मणिरत्नपट्टे । चारित्ररत्नखनिमान् गुणधातुपूर्णः, कल्याणराजिजटिलः सुरसेव्यपादः ॥२९॥ श्रीमजगचन्द्रमुनीन्द्रमुख्यः, तत्वज्ञराट् चान्द्रकुलाब्धिचन्द्रः।
चन्द्रातिसौम्याकृतिकस्तपस्वी, स सूरिवर्यस्तनुताच्छिवं वः ॥ ३० ॥ सुदुस्तपा धीरवरेण याव-जीवं मुदा येन तपस्विना सः।
___ आचाम्लरम्या विदधे तपस्या, प्रशंसनीयो न कथं सुधीभिः ॥ ३१ ॥ यो द्वादशाब्दे विगते सुराज्ञः, श्रीराणकात्सत्तमजैत्रसिंहात् ।
__ आघाटसंज्ञे नगरेऽभिरामे, प्रापत्सुरम्यं विरुदं तपेति ॥ ३२ ॥ बाणाष्टवक्षोरुहचन्द्रसङ्ख्थे, वर्षे सुधान्यादिकसन्निकर्षे ।
विस्तीर्णतेजा भुवि पप्रथेऽयं, तपेति गच्छः सुखदस्ततोऽच्छः ।।३३।। सदालिजुष्टः सुमनोऽतिरम्यः, फलेग्रहिः शिष्यलतावितानः ।
पर्वाधिशाली सुरगच्छवत्सः, तपेति गच्छः स्म चकास्ति नित्यम् ॥३४॥ अनन्यसाधारणचिच्चरित्रः, शैथिल्यमुक्तश्चरणप्रवृत्तौ ।
यस्य द्वितीया वटगच्छसंज्ञा, बिभर्ति केषां न स पूज्यभावम् ॥ ३५ ॥ स्फारस्फुरत्संवरवीचिराजि-मर्यादितो भव्यरमानिमित्तम् ।
अस्ताघमूलो मुनिरत्नपूर्णः, शश्वद्व्यभात्सागरवत्स गच्छः ॥ ३६ ॥
15
20
25