________________
अष्टमः किरणः ]
विस्तरतो विषयानुक्रमः
विषयाः
विषयाः ४४९ एकान्तानित्यत्वे दोषोद्भाव
४७१ तत्रानुमानप्रदर्शनम् ... ... ४६३ १७ नम्... ... ... ... ... ४ | ४७२ निर्विकल्पे बाधनिरास: ... ४६३ २० ४५० भेदाभेदात्मकत्वसमर्थनम् ... ४७३ शब्दसंघटनापेक्षायां प्रस४५१ भेदाभेदस्य जात्यन्तरत्ववर्ण
क्तदोषनिरासः... ... ... ४६४ नम् ... ... ... ...
| ४७४ आरोपलक्षणं तद्भेदाश्च ... ४५२ उत्पादव्ययध्रौव्यात्मकत्व
४७५ विपर्ययलक्षणम् ... ... ४६४ समर्थनम्... ... ... ... ४५३ ४७६ मीमांसकमतेन विवेक४५३ अनुवेधविचारः... ... ... ४५४ ... ख्यातिः ... ... ... ... ४६९ ४५४ अभिलाप्यानभिलाप्यात्मक
४७७ तन्मतेनेदं रजतमिति भ्रात्ववर्णनम् ... ... ... ४५४
न्तिसमर्थनम् ... ... ... ४६५ १२ ४५५ सामान्यस्वरूपनिरूपणम् ... ४५५ ४७८ स्वप्नज्ञानचन्द्रद्वयज्ञानादीनां , ४५६ सामान्ये प्रमाणप्रदर्शनम् ... ४५५
समर्थनम्.... ... ... ... ४६५ २१ ४५७ ऊर्ध्वतासामान्यस्वरूपम् ... ४५६ ४७९ तन्मतनिरासः... ... ... ४६६ ३ ४५८ तत्र प्रमाणवर्णनम् ... ... ४५६ ४८० इदं रजतमिति ज्ञानस्याल४५९ विशेषविभागः ... ... ...
... ४५६ २२
। म्बनकथनम् . ... ... ... ४६६ ३ ४६० पर्यायसमर्थनम् ... ...
... ४५७ २२
२२ | ४८१ प्रवृत्तिसामान्ये कारणलाघवं ४६१ द्रव्यपर्याययोर्भेदाभेदसम
स्वमते इति वर्णनम् ... ... ४६६ १० र्थनम् ... ... ... ...
४८२ भेदाग्रहं विकल्प्य तन्निरासः ४६६ १८ ४६२ गुणपर्याययोः कश्चिद्भेद
४८३ स्वप्नादिज्ञानसमर्थनम् ... ४६७ १० प्रदर्शनम्... ... ... ...
| ४८४ अख्यातिप्रदर्शनम् ... ... ४६७ २२ ४६३ प्रमाणफलप्रदर्शनम् ... ... ४६४ प्रमाणफलयोः कथञ्चिद्भेदा
४८५ तद्वयुदासः ... ... ... ४६८ २
४८६ असत्ख्यातिवादिबौद्धमतभेदवर्णनम् ... ... ... ४६० १७ ४६५ केवलस्य व्यवहितफलप्रद
प्रदर्शनम्... ... ... ... ४६८ र्शनम् ... ... ... ... ४६१
४८७ तन्निरासः ... ... ... ४६८ ९ ४६६ करुणावतोऽपि माध्यस्थ्य
४८८ प्रसिद्धार्थख्यातिवर्णनम् ... ४६८ १९ व्यवस्थापनम् ... ... ... ४६१ १७ ४८९ तत्खण्डनम् ... ... ... ४६८ २४ ४६७ मत्यादीनां व्यवहितफलप्रद
४९० आत्मख्यातिवर्णनम् ... ... ४६९ ८ र्शनम् . ... ... ... ... ४६२ ५ | ४९१ तत्प्रतिविधानम्... ... ... ४६९ १० ४६८ प्रमाणफलयोरेकान्ते भेदेऽ
४९२ आत्मा वासनया बहिरिव भेदे च दोषप्रदर्शनम्... ... ४६२ १६ भातीत्यस्य निरासः... ... ४६९ ११ ४६९ किरणोपसंहारः.... ... ... ४६३ ४ ४९३ अनिर्वचनीयख्यातिवर्णनम् ४७० ३ अष्टमः किरणः।
४९४ तस्य निरासः... ... ... ४७० ५ ४७० प्रमाणस्य निश्चयात्मकत्वस
४९५ स्वमतेन भ्रान्तरालम्बना- . मर्थनम् ... ... ... ... ४६३ १० शङ्का ... ... ... .... ४७० १९