________________
षष्ठः किरण: ]
विस्तरतो विषयानुक्रमः ।
विषयाः
विषयाः ३६० पूर्णार्थप्रकाशकत्व एव शब्द- | ३८३ अभेदासम्भवसंघटनम् ... ४२३ २
स्य प्रामाण्यमिति वर्णनम् ... ४१२ २४ | ३८४ तत्समन्वयः ... ... ... ४२३ ९ ३६१ सप्तभङ्गीलक्षणम् ... ... ४१३ ८ ३८५ प्रथमवाक्यार्थकथनम् ... ४२४ १६ ३६२ तत्पदानां कृत्यानि ... ... ४१३ १० ३८६ अस्तित्वस्य नास्तित्वेनावि.. . ३६३ सप्तभङ्गवाक्यानि ... ... ४१४ १ नाभावित्वसाधनम् ... ... ४२४ २५ ३६४ पदानामर्थवर्णनपूर्वकं प्रति- | ३८७ एवकारार्थवर्णनम् ... ... ४२५ २१
वाक्यं प्रतिपाद्यानां वर्णनम् ४१४ ४ ३८८ क्वचित् क्रियासङ्गतस्याप्येव३६५ सप्तविधवचनप्रवृत्तौ निमि.
कारस्यायोगव्यवच्छेदकत्वत्तवर्णनम्... ... ... ... ४१५
मिति वर्णनम् ... ... ... ४२६ १७ ३६६ सप्तविधधर्मप्रकाशनम् ... ४१५ ३८९ प्रथमवाक्यफलितार्थवर्णनम् ४२६ २५ ३६७ धर्माणां परस्परं भेदव्याव
३९० प्रतियोगिवैयधिकरण्यपदर्णनम् ... ... ... ... ४१६
प्रयोजनाभिधानम् ... ... ४२७ ६ ३६८ क्रमार्पितत्वस्य धर्मान्वयित्व. ३९१ औपादानिकबोधस्यावश्यसाधनम्... ... ... ... ४१६
कत्वसमर्थनम्... ... ... ४२७ ९ ३६९ सहार्पितत्वमवक्तव्यस्याव
३९२ द्वितीयवाक्यार्थविवेचनम् ४२७ १८ च्छेदकं भवतीति निरूपणम् ४१७ ३९३ तृतीयवाक्यार्थः ... ... ४२७ २६ ३७० भङ्गानामसांकर्येण विषयनि
३९४ अत्र सम्मतिकारमतादर्शनम् ४२८ ३ यमव्यावर्णनम्... ... ... ४१७ १३ ३९५ तदनुसारेण वाक्यार्थवर्णनम् ४२८ १० ३७१ तृतीयचतुर्थधर्मयोरतिरिक्त
३९६ समनियतधर्मभेदेन सप्तम- त्वकथनम्... ... ... ... ४१८ ७ गीभेदाभावनिरूपणम्... ... ४२८ १३ ३७२ सप्तभङ्गीभेदः ... ... ... ४१८ १९ | ३९७ अस्य पूर्वभङ्गद्वयातिरेकसा३७३ सकलादेशलक्षणं पदकृत्यञ्च ४१८ २३ । धनम् ... ... ... ... ४२८ १९ ३७४ विकलादेशस्वरूपम्... ... ४१९ २३ | ३९८ चतुर्थवाक्यार्थः... ... ... ४२९ ११ ३७५ अभेदे प्रयोजककथनम् ... ४२० ४ | ३९९ योगपद्यविवक्षायां शब्दा३७६ एकस्मिन् भङ्गे तत्समन्वयः ४२० १० वाच्यत्वसाधनम् ... ... ३७७ अत्र मलयगिरिचरणाना-
४०० सांकेतितशब्दस्याप्यभाव माशयप्रदर्शनम्... ... ... ४२१ ११
११ इति वर्णनम् ... ... ... ३७८ केचित्त्विति मतान्तरप्रदर्श
४०१ सेनादिशब्दा अप्येकार्था नम्... ... ... ... ... ४२१ २१ इति वर्णनम् ... ... ... ४३० ३७९ अपरे त्विति चापरमतसूचनम् ४२१ २९ ४०२ पुष्पदन्तपदे तु विशेष इति ३८० सम्बन्धसंसर्गयोर्भेदप्रतिपा
वर्णनम् ... ... ... ... ४३० १५ दनम् ... ... ... ... ४२२ ५ | ४०३ अवाच्यतास्थिरीकरणम् ... ४३० २० ३८१ अभेदप्राधान्ये हेतुमादर्शनम् ४२२ १४४०४ पञ्चमभङ्गवाक्यार्थवर्णनम् ... ४३१ ७ ३८२ अभेदोपचारे हेतुप्रदर्शनम् ४२२ २२ | ४०५ तत्तात्पर्यवर्णनम् ... ... ४३१ १३