SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ : १४ : विषया: ६४२ नयैस्तत्कालवर्णनम् : ६४३ परिषद्यभेदप्रदर्शनम्... ६४४ क्षुधादयो न परीषद्दा इति वर्णनम् ... 'सटीक न्यायविभाकरस्य ... पृ. पं. .... १७१ १९ १७१ २४ ६४५ क्षुत्परीषहस्वरूपम् ६४६ क्षुधासम्भवगुणस्थानप्रद ... ⠀⠀⠀⠀⠀ ६५५ स्त्रीपरीषस्वरूपम्... ६५६ अवस्त्रादिपरीषहाणां चारि त्रमोहनीयक्षयोपशमजन्य त्वकथनम् .. ६५७ चर्यापरीषहादिस्वरूपम् ६५८ चर्याद्वैविध्यप्रदर्शनम्... ६५९ चर्यापरीषंहस्य चारित्रमो ... ... हनीयक्षयोपशमजन्यत्ववर्णनम् .. • ६६० निषद्यापरीषहस्वरूपम् ६६१ अस्य चारित्रमोहनीयक्षयोपशमजन्यत्वम् ६६२ शय्यापरीषहस्वरूपम् ... ६६३ अस्य चारित्रमोहक्षयोपशमजत्वमिति वर्णनं ६६४ आक्रोशपरीषस्वरूपम् :: ... ... :: १७२ १० १७२ १३ १७२ २१ १७२ २२ १७२ २७ १७३ २ १७३ ९ र्शनम् ६४७ पिपासापरीषह स्वरूपम् ६४८ शीतपरीषहस्वरूपम्... ६४९ उष्णपरीषहस्वरूपम्... ६५० देशपरीषादिस्वरूपम् ६५१ क्षुधादिपरीषाणां चारित्रमोहनीय क्षयोपशमजन्यत्व-वर्णनम् ६७१ अलाभपरीषहस्वरूपम् ६७२ लाभान्तरायक्षयोपशमजन्यत्वमस्येति वर्णनम् ... ६७३ रोगपरीषहस्वरूपम् ........ १७३ १४ ६७४ तृणस्पर्शपरीषद्दादिस्वरूपम् १७७ ११ ६५२ वेदनीयक्षयोपशमजन्या इत्य६७५ मलपरीषहनिरूपणम् भावार्थ: १७७ १ १७७ २ ... १७७ २५ १७३ १९ ६७६ चारित्रमोहक्षयोपशमजन्य१७४ ३ त्वमेषामिति वर्णनं ६५३ अवस्त्रपरीषहस्वरूपम् ६५४ अरतिपरीषहस्वरूपम् .. १७४ ९ १९७४ १३ 000 | १७४ १७ १७४ २४ १७५ ५ विषयाः १७५ १६ १७५ १८ 7 १७५ २२ ... १७५ २४ ६६५ अस्य चारित्रमोहनीयक्षयोपशमजन्यत्वकथनम् ... ६६६ वधपरीषद्दस्वरूपम्... ६६७ अस्य चारित्रमोहक्षयोपश जत्वकथनम् ... ६६८ याचनादिपरीवहस्त्ररूपाणि ६६९ याचनापरीषद्दलक्षणम् ६७० अस्य चारित्रमोहक्षयोपश मजत्ववर्णनम् .... [ प्रथमभागे ... ... ... .... ... www ६७७ सत्कारपरीषहाभिधानम् ६७८ अस्य चारित्रमोहनीयक्षयोपशमजन्यत्वकथन‍ ६७९ प्रज्ञापरीषहवर्णनम् ... ६८० अस्य ज्ञानावरणक्षयोपशमजत्ववर्णनम् ६८२ अज्ञानपरीषहस्वरूपम् ६८२ अस्य ज्ञानावरणक्षयोपशमजन्यत्वकथनम् ... .... १७५ ८ ६८३ सम्यक्त्वपरीषहस्वरूपम् १७५ १० | ६८४ अस्य दर्शनमोहनीयक्षयोप ... www ... ... ... ... 200 पू. पं. १७६४ १७६ ५ १७६ १० १७६ १४ १७६ २० कथनम् ... ६८६ सप्रमेदं यतिधर्मस्वरूपम् ६८७ सपदकृत्यं यतिधर्मलक्षणम् ६८८ सप्रभेदं भावनास्वरूपम् १७६ २२ १७६ २४ १७८ ર १७८ ... १७८ १९ १७८ २१ ... 20 १७८ ९. १७८ १० १७८ १४ १७८ १६ ... रामजन्यत्ववर्णनम् ... १७८ २४ ६८५ एकत्र जीवे एतत्सत्त्वसंख्या : -१७८ २६ १७९ १७९ 1 6α M ४ ७ १७९ १८
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy