SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ सटीकतखन्यायविभाकरस्य [ प्रथमभागे .... .. विषयाः :.. पृ. पं. | विषयाः : पृ. पं. ५५२ संक्रमयोग्यप्रकृत्यभिधानम... १५१ १२ ५७३ मानादिनां प्रतिपन्नस्य विशेष .. ५५३ अपूर्वस्थितिबन्धस्वरूपम्..... १५१ २१ - प्रदर्शनम्.......... ... ... १५६. . १ ५५४ गुणस्थानस्यास्यकालमानम् १५१, २४ | ५७४ किहिवेदनाद्धावर्णनम् ... १५६ ५ ५७५ कदा क्षीणकषायो भवतीत्य- .:. त्वाभ्यां वैविध्यसमर्थनम्.... १५१ | स्य प्रकाशनम्... . ... ..... १५७ १९ ५५६ अध्यवसायस्थानानामनुक्षण ५७६ क्षीणकषायाद्धाया चरमसंख्ये- .:' ... मधिकाधिकत्ववर्णनम् .. ... १५१ यभागे कर्त्तव्यप्रकटनम् ... १५७. ५५७ क्षपकश्रेणिजतिपत्कृप्रदर्शनम् १५२ | ५७७ केवलीभवनवर्णनम् ....... १५८ ५५८ अनन्तानुबन्धिनां विसंयोज ५७८ उपशमश्रेणिप्रारम्भककथनम् १५८ नायाः वर्णनहेतुः:. .... ....१५२ १४ | ५७९ तत्र मतान्तरप्रदर्शनम् ... १५८ ४ ५५९ तहिसंयोजकानां वर्णनम् ... १५२ ५८० अनन्तानुबन्ध्युपशमनानिरू५६० अनन्तानुबन्धिनां क्षपणाय यो.. पणम् ....... ..... ... ... १५८ - ५ ___ग्यकरणामिधामम्. .... ....१५२ . १८ ५८१ उपशमनास्वरूपम् ... ... १५८ २० ५६१ उछलनासंक्रमाभिधानम्. .... १५३ ५८२ मतान्तरेणानन्तानुबन्धिनां वि५६२ प्राप्तामिवृत्तिकरणकृत्यम् .... १५३ ५६३ दर्शनमोहनीयक्षपणारम्भक-. . . ___ संयोजनैवेतिवर्णनम् ... ... १५८ २३ प्रदर्शनम्... ... ... ... १५३ | ५८३ दर्शनत्रिकोपशमनांनिरूपणं ५६४ तत्रानिवृत्तिकरणादायां कर्त्त - तदधिकारिवर्णनञ्च ... ... १५९ -१ .. व्यवर्णनम् ..... ... ... ५८४ चारित्रमोहोपशमनावर्णनम् १५९ ९ ५६५ बछायुषः क्षपकश्रेण्यारम्भे । | ५८५ लोभवेदनाद्धाया विभागत्रयविशेषवर्णनम् ... ........ . वर्णनम् ... ... ... ... १६० ५६६ अबद्धायुमस्तथात्वे चारित्र-... ५८६ उपशान्तमोहात्पतने हेतुद्वय मोहनीयक्षपणारम्भस्य नि - प्रदर्शनम्... ... ... ... १६० यम इति वर्णनमः... ... ... १५४ ३ ५८७ गुणस्थानेऽस्मिन् कर्मणां ब५६७ करणविशेषाणां तत्राभिधानम् १५४ ३ न्धवेदनासत्तानां वर्णनम् ... १६१ ३ ५६८ षोडशकर्मक्षपणविषये मत ५८८ नवमगुणस्थानस्वरूपम् . ... १६१ ८ .. मेद: ... ... ... ... १५४ . | ५८९ तदर्थवर्णनम् ...... ... ... १६१ १४ ५६९ ततो नवनोकषायक्षपणवर्ण- . . ५९० अक्षपकेण क्षीयमानकर्मप्रकृ- .: नम्............. ...... ... १५४ तिवर्णनम् ... ... ... ... १६१ २३ ५७० स्पर्धकवर्णनम्... .... ... १५५ ५ ५९१ उपशमकेनोपशम्यमानकर्मप्र५७१ किट्टिकरणाचानिरूपणे किट्टि कृतिवर्णनम् ... ... ... १६२ . २ - स्वरूपवर्णनम् ... .. ... .१५५ . २१ / ५९२ अत्र कर्मणां. बन्धवेदनासत्ता५७२ स्थूलजातिभेदापेक्षया किट्टी-... | नां प्रदर्शनम् ... ... ... १६२ ३ नां द्वादशधा कल्पनप्रदर्शनम् १५५ . २४ / ५९३ दशमगुणस्थानस्वरूपम् ..... १६२ ९
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy