________________
प्रमाणफलनिरूपणम्
(८७)' गौगौरिति प्रतीतिसाक्षिको गोत्वादिधर्मः । प्रमाणं चात्र गौगौरिति प्रत्ययो विशिष्टनिमित्तनिबन्धनः विशिष्टबुद्धित्वादिति ॥ __ पूर्वोत्तरपरिणामानुगामि द्रव्यमूर्ध्वतासामान्यम् । यथा कटककंकणादिपरिणामेषु काश्चन मिति प्रतीतिसाक्षिक काञ्चनद्रव्यम् ॥ विशेषोऽपि द्विविधो गुणः पर्यायश्चेति ॥
सहभावी गुणः यथा आत्मन उपयोगादयः पुद्गलस्य ग्रहणगुणो धर्मास्तिकायादिनाञ्च गतिहेतुत्वादयः॥
क्रमभावी पर्यायः । यथा सुखदुःखहर्षविषादादयः ।।
अभिन्नकालवतिनो गुणाः, विभिन्नकालवर्तिनस्तु पर्यायाः॥
अत्र य एव सुखादयो गुणास्त एव पर्याया इति कथं भेद इति नो वाच्यम् कालभेदेन तद्भेदस्यानुभवात् ।।
प्रमाणजन्यं फलं द्विविधमनन्तरं परम्परमिति । अज्ञाननिवृत्तिरनन्तरफलम् । केवलिनामपि प्रतिक्षणं अशेषार्थविषयाज्ञाननिवृत्तिरूपपरिणतिर