SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ प्रमाणफलनिरूपणम् (८७)' गौगौरिति प्रतीतिसाक्षिको गोत्वादिधर्मः । प्रमाणं चात्र गौगौरिति प्रत्ययो विशिष्टनिमित्तनिबन्धनः विशिष्टबुद्धित्वादिति ॥ __ पूर्वोत्तरपरिणामानुगामि द्रव्यमूर्ध्वतासामान्यम् । यथा कटककंकणादिपरिणामेषु काश्चन मिति प्रतीतिसाक्षिक काञ्चनद्रव्यम् ॥ विशेषोऽपि द्विविधो गुणः पर्यायश्चेति ॥ सहभावी गुणः यथा आत्मन उपयोगादयः पुद्गलस्य ग्रहणगुणो धर्मास्तिकायादिनाञ्च गतिहेतुत्वादयः॥ क्रमभावी पर्यायः । यथा सुखदुःखहर्षविषादादयः ।। अभिन्नकालवतिनो गुणाः, विभिन्नकालवर्तिनस्तु पर्यायाः॥ अत्र य एव सुखादयो गुणास्त एव पर्याया इति कथं भेद इति नो वाच्यम् कालभेदेन तद्भेदस्यानुभवात् ।। प्रमाणजन्यं फलं द्विविधमनन्तरं परम्परमिति । अज्ञाननिवृत्तिरनन्तरफलम् । केवलिनामपि प्रतिक्षणं अशेषार्थविषयाज्ञाननिवृत्तिरूपपरिणतिर
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy