________________
करणनिरूपणम्
( ११५ )
रुधर्मादरकुदेवकुगुरुकुधर्म परिवर्जनज्ञानदर्शनचारि-त्रादरज्ञानदर्शनचारित्रविराधनापरिहार मनोवचनकायगुप्त्यादरमनोवाक्कायदण्ड परिहाररूपभावनाग
भिंतवचनोच्चारणपूर्वकवस्त्रादिनिरीक्षणप्रमार्जनरूपा पञ्चविंशतिप्रकारा विज्ञेया ॥
हास्यरत्यरति परिहार भयशोकजुगुप्सापरिहारकृष्णनीलका पोत लेश्या परिहारर सर्द्धिसातगौरवपरिहारमायामिथ्यानिदानशल्यपरिहारक्रोधमानमायालोभ परिहारपृथिव्यप्तेजोवायुवनस्पतित्रसकायरक्षणात्मक भावपूर्णवचनोच्चारणपूर्वकस्वाङ्गप्रमार्जनात्मिका वा सा पञ्चविंशतिरूपोपलक्षणतो बोध्या ।। प्रागुपदर्शिता गुप्तयस्तिस्रः ॥
साधुनियमविशेषोऽभिग्रहः । स च द्रव्यक्षेत्रकालभावतश्चतुर्विधः ॥
विशिष्टद्रव्यपरिग्रहो द्रव्याभिग्रहः । विशिष्टक्षेत्रस्थदातृसकाशादन्नादिग्रहणं क्षेत्राभिग्रहः । विशिष्टकाल एवान्नादिग्रहणं कालाभिग्रहः । विशिष्टभावयुतदातृसकाशादन्नादिपरिग्रहो भावाभिग्रहः ॥ इति करणनिरूपणम्
तद्वान् चारित्रीत्युच्यते । स पञ्चविधः पुलाकबकुशशकुशीलनिर्ग्रन्थस्नातकभेदात् ॥