SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ६l.d. शासति, शासतु । जाग्रति जाग्रतु । चकासति, चकासतु । " ५२न्तु 'विद्' भां विदन्ति । विदन्तु । [17] शास् + हि = शाधि | चकास् + हि = चकाधि, चकाद्धि । [18] (a) दरिद्रा + स्वराहि अविडारड प्रत्यय होय तो आ नो सोय. ध.त. दरिद्रति । (b) दरिद्रा + व्यं नाहि अविडारड प्रत्यय होय तो आ ना पहले इ लागे. ६l.d. दरिद्रितः । व्यं नाहि विडारड प्रत्ययभां दरिद्राति । [19] A विद् ना आज्ञार्थ ३५मां विडये विदाम् + कृ ना आज्ञार्थ ३५ लागे. वेदान विदांकरवाणि El.d. वेदाव विदांकरवाव वेदाम विदांकरवाम B. 'विद्' ना वर्तमान अपना ३५ विडये परोक्ष प्रत्ययो लगाडीने थाय. तेमां એકવચનના પ્રત્યયો વિકારક જાણવા. 'विद्' ना वर्तमानना परोक्ष प्रत्ययवाणा ३यो : વર્તમાનકાળ प्र. पु. द्वि.पु. तृ.यु. ३पाण्यान: 1. ५. ५. द्वि.पु. तृ.पु. भे.. वेद वेत्थ वेद आस् = फेसवुं गए। - २ खात्मनेपछ વર્તમાનકાળ द्वि... विद्व विदथुः विदतुः द्वि.. .q. आस्महे ओ.व. आसे आस्वहे आस्से आसा आध्वे आस्ते आसाते आसते આજ્ઞાર્થ द्वि... भे.व. द्वि... ५.व. खे.व. ५.१. आसै आसावहै आसाम है आसीय आसीवहि आसीमहि आस्स्व आसाथाम् आध्वम् आसीथाः आसीयाथाम् आसीध्वम् आस्ताम् आसाताम् आसताम् | आसीत आसीयाताम् आसीरन् है. सरस संस्कृतम् - २ 22.3७४ 2X.SEX.2415 - ११.३४ • खे.व. ५.व. विद्म विद विदुः હસ્તન ભૂતકાળ द्वि... आसि आस्था: आस्त ५.१. आस्वहि आस्महि आसाथाम् · आध्वम् आसाताम् आसत વિધ્યર્થ
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy