SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ 'T ३ सरस संस्कृतम् -२ ३.३ ३.३.४.३.३.३३416-१०३.४ दृहन्तो : ધાતુ पा 2. अस् इ 3. 4. 5. नु 6. स्तु 7. 8. ब्रू पात्वा भूत्वा एतुम् इत्वा यत् अधि + इ अध्येतुम् अधीत्य अधीयान لهم 9. सू હેત્વર્થ 10. उद् 11. ज‍ સંબંધક | વર્તમાન કર્તરિ पातुम् भवितुम् पात् भवत् नवितुम् नुत्वा नुवत् स्तोतुम् स्तुत्वा स्तुवत् स्तुवान शयितुम् शयित्वा शयान वक्तुम् उक्त्वा ब्रुवत् ब्रुवाण सुवान सोतुम् सूत्वा सवितुम् रोदितुम् | रुदित्वा जक्षितुम् जक्षित्वा रुदत् जक्षत् વર્તમાન કર્મણિ पायमान भूयमान ईयमान अधीयमान नूयमान स्तूयमान शय्यमान उच्यमान सूयमान उद्यमान जक्ष्यमाण કર્તરિ ભૂત કર્મણિ ભૂત तव्य पातवत् पात भूतवत् भूत इत इतवत् अधीतवत् अधीत नुतवत् नुत स्तुतवत् स्तुत अनीय पानीय पेय भवनीय भव्य एतव्य अयनीय इत्य अध्येतव्य अध्ययनीय अध्येय नवितव्य नवनीय नव्य / नाव्य स्तोतव्य स्तवनीय सूतवत् सूत रुदितवत् रुदित जक्षितवत् जक्षित पातव्य भवितव्य शयितवत् शयित शयितव्य उक्तवत् उक्त वक्तव्य शयनीय वचनीय सवितव्य सवनीय सोतव्य रोदितव्य रोदनीय जक्षितव्य जक्षणीय य स्तुत्य स्तव्य शेय वाच्य वाक्य सव्य साव्य रोद्य जक्ष्य
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy