SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ पायात ३५ो :1. पा = २०५४२. १-२ ५२स्मैप वर्तमान હસ્તન ભૂતકાળ अ.प. द.प. 4.. भे.. .. .. ५.पु. + पामि पावः पाम: | अपाम् अपाव अपाम द्वि.पु. + पासि पाथः पाथ | अपाः अपातम् अपात त... + पाति पात: पान्ति | अपात् अपाताम् अपान् - अपुः આજ્ઞાર્થ વિધ્યર્થ मे.. द.प. प.प. | मे.प. द्वि.. .. ५.५.1 पानि पाव पाम पायाम् पायाव पायाम दि..+ पाहि पातम् पात | पाया: पायातम् पायात तु... पातु पाताम् पान्तु । पायुः - આની જેમ બીજા ગણના બધાં જ કારાન્ત ધાતુના રૂપો સમજી લેવા. 2. अस् = डो. ९ - २ मय५६ પરઐપદ ૯ વર્તમાનકાળ આત્મપદ मे.व. .. .. .. .. .. ५.५. + अस्मि स्वः स्मः | हे स्वहे स्महे द्वि.५. + असि स्थ: स्थ | से साथे ध्वे तु.पु. + अस्ति स्तः सन्ति । स्ते साते सते પરઐપદ ૯ લસ્તન ભૂતકાળ - આત્મપદ मे.व. द.प. प.प. । .व. वि.प. .प. ५.पु.+ आसम् आस्व आस्म | . आसि आस्वहि आस्महि दि.५.+ आसी: आस्तम् आस्त | आस्था: आसाथाम् आध्वम् तु.५.+ आसीत् आस्ताम् आसन् । आस्त आसाताम् आसत પરઐપદ ૯ આજ્ઞાર્થ – આત્મને પદ मे.. द्वि.प. प.प. | मे.प. वि.प. ब.प. ५.५.. असानि असाव असाम| असै असावहै असामहै द्वि.पु.+ एधि स्तम् स्त | स्व साथाम् ध्वम् तु.पु.+ अस्तु स्ताम् सन्तु | स्ताम् साताम् सताम् 3.8 सरस संस्कृतम्-२ 8.8.8 SRDSS.3.3.3.3.8418-१०.४.3
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy