SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 9. भुज् = ४भवु. गए - 3, પરૌપદ આત્મનેપદ द्वि.. ५.१. खे.व. ज.व. खे... द्वि... प्र.पु. भुनजानि भुनजाव भुनजाम भुनजै द्वि.पु. → भुङ्ग्धि भुङ्क्तम् भुङ्क्त भुङ्क्ष्व भुनजावहै भुनजामहै भुञ्जाथाम् भुङ्ध्वम् तृ. पु. → भुनक्तु भुङ्क्ताम् भुञ्जन्तु | भुङ्क्ताम् भुञ्जाताम् भुञ्जताम् ← विध्यर्थ પરઐપદ આત્મનેપદ ५.५. → भुञ्ज्याम् भुञ्ज्याव भुञ्ज्याम भुञ्जीय भुञ्जीवहि भुञ्जीमहि द्वि.पु. → भुञ्ज्याः भुञ्ज्यातम् भुञ्ज्यात भुञ्जीथा: भुञ्जीयाथाम् भुञ्जीध्वम् तृ. पु. → भुञ्ज्यात् भुञ्ज्याताम् भुञ्ज्युः भुञ्जीत भुञ्जीयाताम् भुञ्जीरन् अर्भषि ३५ :- इन्ध् = सणगाव. गए - ७, आत्मनेपछ વર્તમાનકાળ खे... द्वि... प्र. ५. → इध्ये इध्यावहे द्वि.पु. + इध्यसे इध्येथे तृ.पु. इध्यते इध्येते આજ્ઞાર્થ प्र.पु. द्वि.पु. तृ. पु. ઉભયપદ ← भाशार्थ → खे.व. द्वि... ज.व. इध्यै इध्यावहै इध्यामहै इध्यस्व इध्येथाम् इध्यध्वम् इध्यताम् इध्येताम् इध्यन्ताम् અનિયમિત રૂપ ઃअधर - नीये. पुल्लिंग अधरः अधरौ अधरे/अधराः अधरम् अधरान् अधरेण अधराभ्याम् अधरैः 99 99 .q. खे.व. इध्यामहे ऐध्ये इध्यध्वे |ऐध्यथाः इध्यन्ते ऐध्यत હસ્તનભૂતકાળ द्वि... ऐध्यावि ऐध्येथाम् ऐध्येताम् વિધ્યર્થ अधरेभ्यः "" अधरयोः अधरेषाम् "" अधरेषु खे.व. इध्येय इध्येथाः इध्येत अधरा अधराम् अधरया अधरस्यै अधरस्याः 99 द्वि.. इध्येवहि इध्येयाथाम् इध्येयाताम् अधरस्याम् अधरे ! સ્ત્રીલિંગ अधरे "" अधराय / अधरस्मै अधरात् / अधरस्मात् अधरस्य अधरे / अधरस्मिन् अधर ! अधरौ ! अधराः ! है। सरस संस्कृतम् - २ 8.8.8448.8.1.2.28. पाठ- ४.४ ज.व. ऐध्यामहि ऐध्यध्वम् ऐध्यन्त "" ज.व. इध्येमहि इध्येध्वम् इध्येरन् अधराः अधराभ्याम् अधराभिः "" अधराभ्यः "" अधरे ! " अधरयोः अधरासाम् 39 अधरासु अधराः !
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy