SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ अहन् = हिक्स [नि.] [Day] . 10 व्यंनid awal :> स्त्रीलिंग: सुखिन् = सुपी [शशिन् प्रभा] पञ्चमी = पांयम [Happy] . अष्टमी = 4064 चतुर्दशी यौहश » भव्ययो :श्रमणोपासिका = श्राविक पुरा = पडे[First] > विशेष: ननु = ५२५२, प्रशवाय [Cenainly] व्याकुल = व्यय [Uneasy] अथ = वे [१३मातमi] [Now] [1] संस्कृत गुशी sd :1. साधुः तपसाऽशुभां कायचेष्टां रुद्ध्वा पापानि तृणेढि । 2. पञ्चम्यष्टमी-चतुर्दश्यहस्सु श्रमणोपासिका धान्यानि न पिंषन्ति । माता शिशोर्नेत्रयोः प्रत्यहं आनक्, अत: शिशोर्नेत्रेऽधुनाऽत्यन्तं प्रकाशेते । व्यक्तमिदं - यो न कमपि जीवं हिनस्ति तर्हि तं न कोऽपि हिनस्ति । कमठोऽज्ञानेन काष्ठमिन्धित्वा तपः कृतवान् तदा पार्श्वप्रभुरुदितवान् काष्ठं नेन्धितव्यम्, किन्त्वज्ञानमिन्ध्यम् । 6. मानवभवं प्राप्य कर्माण्येव छेत्तव्यानीति श्रुत्वा गजसुकुमालः प्रव्रज्य कर्माणि छेत्तुं स्मशानङ्गतवान्, तत्रोपसर्ग आगते सत्यपि समतया सहमानः स: गजसुकुमाल: सर्वकर्माणि छित्त्वा संसारं छिन्नवान् । न हिनस्म्यहं कदापि कमपि जीवं, यतः प्रभुणा महावीरेणोपदिष्टं मार्गमनुसराम्यहम् । येन भोगा भुक्ता: सोऽपि न तुष्टः, येन भुज्यमानाः सोऽपि न सुखी, ये भोक्तुमिच्छन्ति तेऽपि व्याकुला: । किन्तु यैः भोगा: त्यक्ता: ते श्रमणा: सुखिनः सन्ति, अत: भोगा: न भोग्या: किन्तु त्याज्याः । यैः देहात्मनौ शिष्टौ ते सिद्धीभूता उद्यन्ते ये च तौ शेष्टुं संयस्यन्ति ते साधवः कथ्यन्ते । [2] गुरातार्नु संस्कृत शे :1. श्रमोनी साथे संप मा २४दो डुटीमा देवाने समर्थ थयो. SS ARE संस्कृतम्-२ 8.3.8 40DS.S.S.S.S.3.3 16-८.8.3
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy