SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ પાચમાં પ્રકારના અનિયમિત રૂપો अट्-आटीत | ऋ=आर्जिष्ट |ज अजारीत् । दृ-अदारीत् अन् आनीत् कत्थ्-अकत्थिष्ट | दल-अदालीत् | बाध्-अबाधिष्ट उद+अद्-उदायिष्ट | प्रकाश् प्राकाशिष्ट दिव्=अदेवीत् । मृद्-अमर्दीत् अर्च आर्चीत् | क्वथ्-अक्वथीत् | दीक्ष्-अदीक्षिष्ट | लू–अलावीत्, अर्ज आर्जीत् | गृ=अगारीत् दय=अदयिष्ट | अलविष्ट इष्=ऐषीत् कृत्-अकर्तीत् नद्-अनदीत्, | शङ्क=अशङ्किष्ट ईक्ष् ऐक्षीष्ट ग्रन्थ-अग्रन्थीत् अनादीत् | पृ-अपारीत् इन्ध ऐन्धिष्ट चम्-अचमीत् पण अपणायीत् | प्री-अप्रैषीत्, उज्झ्-औज्झीत् | चल-अचालीत् | पृ-अपापीत अप्रैष्ठ ऋ-आर्षीत् । जक्ष्-अजक्षीत् पृच्-अपर्चीत् । J > ग-१ - ५२स्मैप:एज् = guj[To Tremble] उह = दु:५ ५g [To Hurt] » -१-मात्मनेप:ईह = वियार, २७j [To Think] | कत्थ् = Assisवी [To Boast] > 8-10-6मय५::आ+कल् = Ig,वियार[To Know] [To Think] शहोम > एल्सि : » नपुंसलिंग:साधर्मिक = समान धर्मो शैत्य = शीतn [Cold] __ [Being of Same Religion | श्रद्धान = श्रद्धा [Faith] अनुराग = प्रीति, वात्सल्य [Affection] | तोय = पाएl [Water] दिनेश = सूर्य [Sun] >. स्त्रीलिंग:मिष्टभाव = भीही स्वभाव प्रकृति = स्वभाव [Nature] [Sweet Nature]]) विशेष : उत्तम = श्रेष्ठ, उत्तम [Excellent] - [1] સંસ્કૃતનું ગુજરાતી કરો - 1. युवां संस्कृतम् अपठिष्टम् । 2. जिनो मां सङ्कटे अरक्षीत् । 3. आचार्यः शिष्यमभणीत् - मा प्रमाद कुरु । 8 HRA संस्कृतम्-२ 8.3.४ (408.3.3.3.3.3.8415-3 3.3.3
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy