SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ द्विरुङित थता ववर्त् } वृवृत्थाय. ववर्त्, अववर्तत् । वृवृत्-ववृत्-विवृत् अवीवृतत् । 'कृत्' → कीर्त, अचिकीर्तत् । } कृत् → अचीकृतत् । 12. महेश थर्धने थतां ३पो पानुं अपीप्यत् । स्था नुं प्रे२५ स्थापय थर्धने अतिष्ठिपत् । घ्रानुं अजिघ्रपत् । अजिघ्रिपत् । अधि + इ ( भावु) नुं अध्यायिपत् । अध्यजीगपत् । अधि + इ (या राज) नुं अध्यजीगमत् । ईर्ष्य नुं ऐर्षिष्यत् - ऐर्ष्यियत् । ऊर्णु नुं औणूंनवत् । चकास् नुं अचीचकासत् - अचचकासत् । द्युत् नुं अदुद्युतत् । स्फुर् नुं अपुस्फुरत् । ત્રીજો પ્રકાર પરમૈપદ दण्ड् = ३थो : આત્મનેપદ अददण्डम् अददण्डाव अददण्डाम अददण्डे अददण्डावहि अददण्डामहि अददण्डः अददण्डतम् अददण्डत अददण्डथा: अददण्डेथाम् अददण्डध्वम् अददण्डत् अददण्डताम् अददण्डन् | अददण्डत अददण्डेताम् अददण्डन्त અધ. ત્રીજા પ્રકારમાં અનિયમિત રૂપો वेष्ट् = अववेष्टत्, अविवेष्टत् चेष्ट् = अचचेष्टत्, अचिचेष्टत् स्वप् = असुवुपत् स्पर्श = अपस्पर्शत् वृत् = अवीवृतत्, अववर्तत् कृत् = अचीकृतत्, अचिकीर्तत् _रच् = अररचत् वस् = अववसत् शश - 5 - मयप :नि+ विश् = फेसवु, निवेश २वो. [To sit] कथ् = अचकथत् गण् = अजीगणत्, अजगणत् स्तन् = अतस्तनत् गद् = अजगदत् पत् = अपपतत् शास् = अशशासत् ધાતુઓ शश - १- परस्मैप६ : प्र + चल् = प्रयास ५२ [To Begin] ગણ - ८ - उभयपछ : वि+ज्ञा = विशेष रीते भएj [ To Know ] શબ્દો याम = प्रहर > पुस्सिंग :अपत्य = ही$रो [Son] कार्पटिक = संन्यासी, भटना [Saint] गाङ्गेय = गांगेय राभ अजितनाथ = अभितनाथ भगवान है. सरस संस्कृतम् - २ ४.४.४२४४8.2.2.... पाठ - ३२.३.
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy