SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ युग = ५ वर्ष [Time Period of 5 | कालचक्र = १ उत्सर्पिणी + १ ____yrs.] | सक्सपिए [Wheel of time] महार्णव = महासागर [Ocean] ) स्त्रीलिंग:संदेह = शंst [Doubt] तृष्णा = तृष्॥ [Desire] पक्ष = ५i [Wing] » विशेष :वसन्त = वसन्त [Spring] पर = श्रेष्ठ [Noble] ) नपुंसलिंग: | मत्त = 6न्मत्त येतो [Intoxicated] दुष्कार्य = ५२५ म [Evil Deed] [1] संस्कृत सुरात sशे :1. सीतामन्विष्यमाणो रामो लक्ष्मणेन सहाटाट्यते । 2. स सज्जन नेनिन्दाञ्चक्रे, अतस्तस्य जिह्वारोग उदपद्यत । नरीनृत्ये, अनरीनृत्ये, नरीनृत्यै, नरीनृत्येय, नरीनृतिताहे, नरीनृतिष्ये, अनरीनृतिष्ये, नरीनृतिषीय इत्यादीनि नृद्धातो: रूपाणि विद्यन्ते । दुष्कार्यकरणकाले वयं जेहीयामहै, सत्यञ्च बाभाष्यामहै, गुणिनो दृष्ट्वा मोमुद्यामहै, सद्गुणगिरि रोरुह्यामहै ।। सद्गुरुं सेसेव्यामहै, ज्ञानामृतं पेपीयामहै, दानं देदीयामहै, सत्यं जरीगृह्यामहै, सर्वेषु गुणान् लोलोक्यामहै । गोशालक: स्वोपार्जितपापकर्मवशाद् भवान्तरेऽपि शस्त्रेणाऽग्निना वा मेम्रीयिष्यते । शक्रा: श्रीवीरं नोनूयाञ्चक्रिरे । स्थूलभद्रं चतुरशीतिकालचक्र यावत् सर्वे नोनूयिष्यन्ति। शम एव पर तीर्थम्, शम एव पर तपः । शम एव पर ज्ञानम्, शमो योगः परस्तथा ॥ 9. मद्यमत्तो न जानाति, स्वजनान्यन्यजनानि च, न शत्रु नैव मित्रञ्च, न कलत्रं न मातरम् ॥ [2] राती संस्कृत शे :1. तमोमे गुरु पाथी मात्माने अत्यंत सारी Nd gयो. મારે તૃષ્ણાને અત્યંત છેદી નાખવી જોઈએ. 3. ભગવાન મહાવીરે બ્રાહ્મણને આપવા માટે વસ્ત્ર ફાડી નાખ્યું. 4. थंद्र छते समुद्र अत्यंत समशे. SE ARस संस्कृतम्-२ १..82380.3.3.3.3.3.3.346-30.3.3
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy