SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ El.d. ग्रह + जरीगृह्यते । वृत् + ववृत्य, वरीवृत्यते । १ मा प्रत्यय पछी ३५ो योथो गए। सामने५६ प्रभाए. थाय छे. Er.d. बुध् + बोबुध्यते, अबोबुध्यत, बोबुध्यताम्, बोबुध्येत, बोबुधिता, अबोबुधिष्ट, बोबुधिष्यते, अबोबुधिष्यत, बोबुधिषीष्ट, बोबुधांचक्रे । ___ यङ्लुबन्त (५२८) ઘણીવાર ય પ્રત્યયનો લોપ થાય છે. સામાન્ય નિયમ મુજબ દ્વિરુક્તિ થાય છે. विजित इ, उनो गुए भने अनोभा थाय ..त. दा + दादा। भू- बोभूनियम (५+ ७) मी मागे. » विशेष नियम - १. उपांत्ये स्व ऋ रात तुम द्विति अ पछी र, रि, री खाणे. .त. वृत् + वर्वत्, वरिवृत् वरीवृत् । २. उपांत्ये स्वल रात पातुम विजितना अपछी ल्, लि : ली दागे. Eu.. क्लुप् + चल्क्लुप्, चलिक्लप, चलीक्लुप् । ૩. આના રૂપ ત્રીજો ગણ પરસ્મપદ પ્રમાણે. ३५ो :- भू- 1/P વર્તમાનકાળ લખન ભૂતકાળ बोभोमि बोभूवः बोभूमः | अबोभवम् अबोभूव अबोभूम बोभवीमि बोभोषि बोभूथः बोभूथ | अबोभोः अबोभूतम् अबोभूत बोभवीसि अबोभवी: बोभोति बोभूतः बोभवति । | अबोभोत् अबोभूताम् अबोभवुः बोभवीति अबोभवीत् આજ્ઞાથે વિધ્યર્થ बोभवानि - बोभवाव बोभवाव । बोभूयाम् बोभूयाव बोभूयाम बोभूहि बोभूतम् बोभूत बोभूया: बोभूयातम् बोभूयात बोभोतु- बोभूताम् बोभुवतु | बोभूयात् बोभूयाताम् बोभूयुः बोभवीतु શ્વસ્તન ભવિષ્યકાળ बोभवितास्मि बोभवितास्वः बोभवितास्मः बोभवितासि बोभवितास्थः बोभवितास्थ बोभविता बोभवितारौ बोभवितारः 28.3 संस्कृतम्-२ .3.3.8(23RD.EL.S.3.3.3.8418-30.8.3
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy