SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ वामा = वामा माता चिकित्सा = रोगनो उपयार __ [Treatment]] उपमा = 64म[Comparison] भू = पृथ्वी [Earth] > विशेष:अतिरिक्त = (९ [Different] अदृष्टमूलपर्यन्त = अनन्त [Infinite]] नव = नपुं [New] » नपुंसलिंग:संवेदन - संवेहन, अनुभव [Experience] कटुफल = squse [Bitter Result] पण्य = रिया [Commodity] मूल्य = मूल्य [Worth/Price] कण्ठ = गणु [Throat] हट्ट = हुआन, २ [Shop] लं ७ ॐ माध्याय [1] संस्कृत शुशती :1. पृथ्वी - पानीय - पावक - पवन - गगनातिरिक्त: नाऽस्ति जीवः परलोकयायीति नास्तिका मन्यन्ते ।। तन्न, सुखदुःखसंवेदनकार्यात्मा शरीरातिरिक्त: परलोकगामी च विद्यते । त्रैशलेयो महावीरो वामेयश्च पार्श्वनाथः - एतौ द्वावपि जिनौ अस्माकं कल्याण कुरुताम् । भवन्ति हि महात्मानो गुर्वाज्ञाभङ्गभीरवः। ज्ञानं मददर्पहरं माद्यति, यस्तेन तस्य को वैद्यः ? । अमृतं यस्य विषायते, तस्य चिकित्सा कथं क्रियते? ॥ सुखावहो धर्मस्सदा, विषया असुखावहा: क्षणं सुखदायिनोऽपि परम्परया कटुफलायन्ते ।। बलभद्रमुनिप्रभावेण अस्मिन् वने हिंसा अपि पशवो न शत्रु हिंसन्ति । न जिघांसन्त्यपि। संसारोऽयं अदृष्टमूलपर्यन्तनामा नगरोऽस्ति, युक्तञ्चेदं यतोऽस्मिन् संसारे देवलोकादिस्थानानि प्रासादायन्ते । नवनवजन्ममार्गाः हट्टमार्गायन्ते, विविधसुखदुःखानि पण्यायन्ते, तदनुरूपं मूल्यायन्ते बहुविधपुण्यपापानि । ગુજરાતીનું સંસ્કૃત કરો :1. शासन प्रमाथी मनिपाणी थाय छ, [मडी अग्निः जलायते । નતિ આ પ્રમાણે પ્રયોગો કરવા] સાપ પણ માળા થાય છે, વાઘ પણ હરણ थाय छे. તથા પર્વત પણ પથ્થર થઈ જાય છે, ઝેર પણ અમૃત થાય છે, વિબ પણ મહોત્સવ થઈ જાય છે. અરે! જંગલ પણ પોતાના ઘર જેવું બની જાય છે. 3. પુણ્ય અને પાપ જ પરલોકમાં આવનારા છે, પૈસો વગેરે નહીં. 8.8 सरल संस्कृतम्-२ ४.३.४ २२0.3.3.3.3.3.3.3 416-२८.3.8 ॐ ॐ व वं
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy