SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ : જ. ઈચ્છાદર્શકમાં ૯ કાળના રૂપો ઃ गम् = ४, गए - १, परस्मैपह जिगमिषामि जिगमिषसि जिगमिषति अजिगमिषम् अजिगमिषः अजिगमिषत् जिगमिषाणि जिगमिष जिगमिषतु जिगमिषेयम् जिगमिषे: जिगमिषेत् जिगमिषितास्मि जिगमिषितास जिगमिषिता जिगमिषिष्यामि जिगमिषिस्यसि जिगमिषिष्यति વર્તમાનકાળ जिगमिषाव: जिगमिषथः जिगमिषतः अजिगमिषिष्यम् अजिगमिषिष्यः હસ્તનભૂતકાળ अजिगमिषाव अजिगमिषतम् अजिगमिषताम् - आाशार्थ - जिगमिषाव जिगमिषतम् जिगमिषताम् विध्यर्थ - जिगमिषेव जिगमिषेतम् जिगमिषेताम् जिगमिषिष्याव जिगमिषिष्यथः जिगमिषिष्यतः - प्रियातिपत्त्यर्थ अजिगमिषिष्याव अजिगमिषिष्यतम् अजिगमिषिष्यत् अजिगमिषिष्यताम् • આશીર્વાદાર્થ जिगमिष्यास्व जिगमिष्यास्तम् जिगमिष्यास्ताम् - વસ્તન ભવિષ્યકાળ जिगमिषितास्वः जिगमिषितास्थः जगमिष - सामान्य भविष्याण जिगमिषामः जिगमिषथ जिगमिषन्ति अजिगमिषाम अजिगमिषत अजिगमिषन् जिगमिषाम जिगमिषत जिगमिषन्तु जिगमिषेम ि जिगमिषेयुः जिगमिषितास्मः जिगमिषितास्थ जिगमिषितारः जिगमिषिष्याम जिगमिषिष्यथ जिगमिषिष्यन्ति अजिगमिषिष्याम अजिगमिषिष्यत अजिगमिषिष्यन् जिगमिष्यास्म जिगमिष्यास्त जिगमिष्यासुः जिगमिष्यासम् जिगमिष्याः जिगमिष्यात् है? सरस संस्कृतम् - २ ४.४.३२१०३.XXX.XXX पाठ-२७.XX
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy