SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ પ્રયોજ્યકર્તાને વિભક્તિવિધાન १) सामान्य रीते तृतीया विभक्ति सागे. छात. विरागी संसारं त्यजति = गुरुः विरागिणा संसारं त्याजयति । अर्थ : गुरु वैरागीने संसार छोडावे छे. અપવાદ નીચેના પ્રયોગોમાં પ્રયોજ્યકર્તાને દ્વિ. વિભ. આવે છે. 1 गत्यर्थ! धातुखो मुनिः ग्रामं गच्छति = श्रावकः मुनिं ग्रामं गमयति । 2 षोधार्थ धातुखो • शिष्यः शास्त्रं बोधति = गुरुः शिष्यं शास्त्रं बोधयति । 3 भाडारार्थ धातुओ • बालोऽन्नं भुङ्क्ते = माता बालं अन्नं भोजयति । 4 शब्हर्भ धातुखो • बालः व्याकरणं प गुरुः बालं व्याकरणं पाठयति । 5 अर्भ धातुखो ⭑ અપવાદમાં અપવાદ -- १. नी, वह्, खाद्, क्रन्द्, शब्दाय आरसा धातुना योगभां प्रयोभ्यउर्ताने तृतीया विभस्ति खावे. हात. किंकरः भारं वहति = किंकरेण भारं वाहयति । २. दृश् धातुना प्रयोभ्यउर्ताने द्वि. विल. सागे. 3. ६l.t. बाल: जिनं पश्यति = जननी बालं जिनं दर्शयति । हृ, कृ धातुना प्रयोभ्यर्तानि द्वि. / तु विभक्ति सागे. t.. चौरो धनं हरति = नायकः चौरं चौरेण वा धनं हारयति । श्रावकः सामायिकं करोति = गुरुः श्रावकं श्रावकेण वा सामायिकं कारयति । ४. सैनिकाः शेरते = सेनापतिः सैनिकान् शाययति । ➤ == सर्भ धातुना र्मनी विवक्षा न होय त्यारे द्वि. / तृ. विल. सागे. ६l.d. रमेशः करोति = दिनेश: रमेशं / रमेशेन कारयति । અનિયમિત રૂપો : नौ - नाव [स्त्री.] ५. → नौः नावौ नावाम् स. नौषु द्वि.→ नावम् तृ.→ नावा नौभ्याम् नौभिः नावि थ. - नावे नौभ्यः संषो. नौः ! नावौ ! है है सरल संस्कृतम् - २ ३.३ २०३ 28.2.3.1.2.3 41४-२६.४.४ "" नाव: ! "" नाव: "" नाव: नौभ्याम् नौभ्यः "" नावो: ""
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy