SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ > स्त्रीलिंग: - 1) नपुंसलिंग:सफलता = सतत [Success] -- माणिक्य = Lets [Jewel] स्त्री = स्त्री [Woman] मौक्तिक = मोती [Pearl] > विशेषत: नृत्य = नृत्य, नाय [Dance] स्थिर = स्थिर [Stable] चरण = ५॥ [Feet, Leg] अन्तिम = छej [Last] हृदय, हृद् = ६ध्य [Heart] प्रमाण = भा५ (2) [As much as]| ० [1] संस्कृतनुं गुसती शे :1. देवा जिन नेमिनाथं नेमिवांसः, तत्रैको देवः प्रभुसम्मुखमागत्य प्रणम्य चोचिवान् - अनुजानीत भगवन् ! नृत्यं कर्तुम् । 2. मिथ्यादृशा आचरिष्यमाणाऽपि साधना न मोक्ष दास्यति । 3. विनयः श्रेष्ठः सर्वगुणेषु, मूलं हि विनयो धर्मस्येति महावीरो जिनः अन्तिमदेशनाया कथयामासिवान् । शान्तिजिनो विश्व शान्तिं तेनान उपद्रवञ्च शान्तं चकृवान् । जीवाः शुद्धाभिरद्भिः स्नाय स्नाय पुनरपि पुनः मलिनीभवन्ति । रामलक्ष्मणसीता वन जग्मिवास: पितृवचनपालनार्थम् । अद्याऽभवत्सफलता नयनद्वयस्य, देव ! त्वदीयचरणाम्बुजवीक्षणेन । अद्य त्रिलोकीतिलक ! प्रतिभासते मे, संसारवारिधिरयं चुलुकप्रमाणः।। दानशीलतपोभाव-मये धर्मे चतुर्विधे । यतनीयं भवद्भिश्च, स्वर्गमोक्षसुखार्थिभिः ॥ शैले शैले न माणिक्यम्, मौक्तिकं न गजे गजे । साधवो न हि सर्वत्र, चन्दनं न वने वने ॥ [2] गुसरातीसंस्कृत शे:-- 1. તે સંસ્કૃત ભણીને ગ્રંથ લખશે. તેજે ચારિત્ર પાળ્યું હતું તેના કારણે તું દેવલોકમાં જઈશ. 3. सुभास नियंपोताना भने पानध्या. બંધક મુનિ કાયોત્સર્ગમાં અત્યંત સ્થિર ઊભા રહ્યા. ગણધરોએ બાર અંગસૂત્રો બનાવ્યા હતા. તેમાં નવતત્ત્વની પ્રરૂપણા કરી હતી. 7. એ નવતત્ત્વમાં ત્રીજું તત્ત્વ પુણ્ય નામનું છે. આ પુણ્યના પ્રભાવે કુમારપાળ રાજાએ મોટા રાજ્યને મેળવ્યું હતું. 8. भारपणामे पूर्वममा भगवाननी पोथी पूरी ती. 9. તેનાથી તેવું પુણ્ય બાંધ્યું કે જેથી મોટું રાજ્ય તેમણે મેળવ્યું. Se Are Resतम्-२ 23.8.89DSSS....8 416-२५.४.४
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy