SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ मुष्टि = भुट्टी [Fist] अग्रज = भोटाभाई [Elder Brother] आर्द्रककुमार = आर्द्रड्डुभार ऋषभदेव = ऋषलहेव स्त्रीलिंग : दुन्दुभि = हुंदुभि [Large Kettle-Drum ] सङ्कथा = वातयीत [Conversation] विशेष : चमत्कृत = यभत्डृत [Surprised] विनाशक = नाश ५२नार [ Destroyer] कठिन = 5हो२ [Severe] [1] संस्कृतनुं गुभराती रो : 1. 2. 3. 4. 5. 6. 7. 8. विस्मित = आश्चर्ययति [Astonished] अद्भुत = अद्दभुत [ Marvellous] अप्रतिरूप = Aभेऽ [Unique] નપુંસકલિંગ ઃ उपायन = भेटj [Gift] साङ्गत्य = संग [Company] मित्रत्व = मित्रता [Friendship] सौख्य = सुu [Happiness] 9. चक्ररत्न = थरत्न लुञ्चन = सोय [Plucking] आदर्शभवन = खारीसा भुवन स्वाध्याय [Dressing Room] अभयकुमार आर्द्रककुमारं उपायन ऋषभदेवप्रतिमां प्रेषयामास । राजा नैमित्तिकान् स्वप्नफलं पप्रच्छ, नैमित्तिकास्तस्योत्तमानि फलानि वर्णयामासुः । तादृशं सर्वं विस्मितः स ईक्षाञ्चक्रे । कदाचिद्वासवो जिनस्याद्भुतामप्रतिरूपां साधनां वर्णयामास, किन्तु सङ्गमो न तत् स्वीचकार, परीक्षितुञ्चाऽऽगतः । आर्यखपुटाचार्याणां प्रभावं दृष्टवा चमत्कृतैः सर्वै: सूरि : वर्णयाञ्चक्रे । देवा जिनदेशनाकाले दुन्दुभींस्ताडयामासुः । कुरङ्गोऽपि 'अधिज्यधन्वानं तं दृष्ट्वा पलायाञ्चकार । पण्डितैस्सह साङ्गत्यम्, पण्डितैस्सह सङ्कथा । पण्डितैस्सह मित्रत्वम्, कुर्वाणो नावसीदति ॥ सर्वे जानन्ति जीवा हि, पापं दुःखस्य कारणम् । तथापि तन्न मुञ्चन्ति, पापं सौख्यविनाशकम् ॥ [2] गुभ्रातीनुं संस्कृत शे : 1. સંપ્રતિ રાજા પૂર્વભવમાં દુકાળમાં અત્યંત દરિદ્ર થઈ ગયા હતા. 2. 3. છતાં પણ દીક્ષાને લઈ એક જ દિવસ પાળી સંયમના પ્રભાવે બીજા ભવે રાજા થયા. ઋષભદેવ ભગવાનની દીક્ષા પછી ભરત અને બાહુબલિની સેનાએ યુદ્ધ કર્યુ હતું. છેલ્લે માત્ર ભરત અને બાહુબલિએ યુદ્ધ કર્યું હતું. 4. 1. अधिज्यधन्वन् शब्हनो सभास पूर्व सभास प्रहरशमां खावी गयेस छे. है है सरल संस्कृतम् - २ ४.४.४१८१.४.४.४.४.३.३.४ पाठ- २४.३.३
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy