SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ २. पाठ 1. બે સાદા (= અસંયુક્ત) વ્ય.ની વચ્ચે અ હોય અને દ્વિરુક્તિમાં જો વ્યંજન બદલાતો ન હોય તો તેવા ધાતુના જ્ઞ નો અવિકારક પ્રત્યય તેમજ રૂથ પ્રત્યય પૂર્વે હૈં થાય. અને ત્યારે દ્વિરુક્તિ ન થાય. ६l.d. 'पच्' + प् + ए + च् + इ + थ=' प् + ए + 23 परोक्ष लूता [ Part - III ] * एत्व थवाना नियभो च् + इ + व = पेचिव | पेचिथ तृ, फल्, भज्, त्रप्, राध् धातुभां पए। 'ए' थाय छे. ६.त. तृ→ ततार-ततर, तेरिव । फल् → फेलिव । त्रप् + त्रेपिव, त्रेपिम । 3. ज्, भ्रम्, त्रस्, फण्, राज्, भ्राज्, भ्राश्, भ्लाश्, स्यम्, स्वम्, स्वन् આટલા ધાતુઓમાં વિકલ્પે હૈં થાય છે. ६l.त. ज्→ जजरिव - जेरिव । भ्रम् → बभ्रमिव - थ्रेमिव । ४. श्रन्थ्, ग्रन्थ, दम्भ् आ धातुमां षधाय प्रत्ययो पूर्वे विहस्ये एथाय. अने त्यारे अनुनासिङ सोपाय हा श्रन्थ् + श्रेथ - शश्रन्थ । श्रेथव शश्रन्थिव । ५. शस्, दद् खने व थी श३ थता धातुमा 'ए' न थाय. Sl.. 'शस्' → शशास / शशस, शशसिव.... । वम् → ववाम । ★ न् खगभ थवाना नियभो ★ = पपक्थ । १. I ઞ થી શરૂ થતા અને અંતે સંયુક્ત વ્યંજનવાળા ધાતુમાં, II 'ऋ' थी श३ थता धातुभां खने III 'अश्' (5/A) धातुभां द्विरुक्ति पछी न् सागे छे. તેમજ દ્વિરુક્તિમાં ઞ હોય તો આ થાય છે. El.. 'अद्' अअद् = अ + न् + अ + अ = आ + न् + अ + अ = आनर्द । ऋज् → अऋज् = अ + न् + ऋज् + ए = आ + न् + ऋज् + ए = आनृजे । 'अश्' → अअश् नुं आनशे । रध्, जभ् + स्वराहि प्रत्यय वय्ये 'न्' लागे + स्वराहि प्रत्ययं छा.. रध् → ररन्ध । जभ् + जजम्भे । है है सरल संस्कृतम् -२: ३.३.३८१७८.४.४.४.४.४.४३ पाठ -२३३.T
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy